________________
३३७
प्रथमो भागः [परि०१-का. १४] परस्परमसङ्करप्रतिपत्तेरसत्त्वस्यापि सिद्धेः, जीवाजीवप्रभेदानां स्वस्वभावव्यवस्थितेरन्यथानुपपत्तेः ।
(भा०) न केवलं जीवाजीवप्रभेदाः सजातीयविजातीयव्यावृत्तिलक्षणाः, किन्तु बुद्धिक्षणेऽपि क्वचिद् ग्राह्यग्राहकयोः सितादिनिर्भासांशपरमाणुसंवित्तयोऽपि, परस्परपरिहारस्थितिलक्षणत्वादन्यथा स्थूलशबलावलोकनाभावात्तदेकांशवत् ।
सर्वथा परस्परमव्यावृत्तानां ग्राह्यग्राहकसितादिनिर्भासावयवपरमाणुसंवित्तीनामेकपरमाणुस्वरूपतापतेः । न चैकपरमाणुः स्थूलतया शबलतया वावलोकयितुं शक्यः, भ्रमप्रसङ्गात् ।
(भा०) तथा च सकलचेतनेतरक्षणपरिणामलवविशेषाः परस्परविविक्तात्मानः
सिद्धाः, स्वस्वभावस्य स्वभावान्तरेण मिश्रणाभावात् ।
(भा० ) तदन्योन्याभावमात्रं जगत् । अन्यथा सर्वथैकत्वप्रसङ्गात् तत्रान्वयस्य विशेषापेक्षणादभावो वा ।
स्वतन्त्रस्य तस्य जातुचिदप्रतिभासनात् ।
(भा०) तदिष्टमसदेव कथञ्चित् । [मीमांसकः सर्वं वस्तु भावाभावात्मकं मन्यते किन्तु परस्परनिरपेक्षं मन्यते अतस्तदभिमतमपि
दोषास्पदमेव] सर्वथा भावाभावोभयात्मकमेव जगदस्तु, तत्र भावस्याभावस्य च प्रमाणसिद्धत्वात् प्रतिक्षेप्तुमशक्यत्वादित्यपरः, सोऽपि न तत्त्ववित्, सुयुक्त्यतिलङ्घनात् ।
अष्टसहस्त्रीतात्पर्यविवरणम् ____ व्याप्यवृत्तिव्यावृत्तिस्वभावं दर्शयित्वाऽव्याप्यवृत्तिं तं दर्शयति-किन्त्विति । सितादीति सितादयो ये निर्भासा ज्ञानाकारास्तथांशपरमाणूनामवयवाणूनां संवित्तयस्ता अपि परस्परव्यावृत्तिलक्षणा इति व्याख्येयम् । परस्परविविक्तात्मान इति अध्याहृतस्य वस्तुनो विशेषणमिदम्, तत्र=जगति, अन्वयस्य सर्वथैकत्वस्य, विशेषापेक्षत्वात्=तत्वतो