________________
अष्टसहस्रीतात्पर्यविवरणम् ___ (भा०) न हि भावाभावैकान्तयोनिष्पर्यायमङ्गीकरणं युक्तं, यथैवास्ति तथैव नास्तीति विप्रतिषेधात् । ततः कथञ्चित्सदसदात्मकं द्रव्यपर्यायनयापेक्षया ।
द्रव्यनयापेक्षयैव सर्वं सत् पर्यायनयापेक्षयैव च सर्वमसदात्मकम् । (भा०) विपर्यये तथैवासम्भवात् ।
न हि द्रव्यनयापेक्षया सर्वमसत् सम्भवति, नापि पर्यायनयापेक्षया सर्वं सत्, प्रतीतिविरोधात् । भावाभावस्वभावरहितं तद्विलक्षणमेव वस्तु युक्तमित्यपि न सारं ।
(भा०) सर्वथा जात्यन्तरकल्पनायां वा तदंशनिबन्धनविशेषप्रतिपत्तेरत्यन्ताभावप्रसङ्गात् ।
न चासावस्ति, सदसदुभयात्मके वस्तुनि स्वरूपादिभिः सत्त्वस्य पररूपादिभिरसत्त्वस्य च तदंशस्य विशेषप्रतिपत्तिनिबन्धनस्य सुनयप्रतीतिनिश्चितस्य प्रसिद्धः दधिगुडचातुर्जातकादिद्रव्योद्भवे पानके तदंशदध्यादिविशेषप्रतिपत्तिवत् । न चैवं जात्यन्तरमेवोभयात्मकमिति युक्तं वक्तुं ।
(भा०) सर्वथोभयरूपत्वे वा जात्यन्तरप्रतिपत्तेरयोगात्, पानकवदेव ।
न हि तत्र दध्यादय एव न पुनर्जात्यन्तरं पानकमित्यभिधातुमुचितं, पानकमिदं सुस्वादु सुरभीति संप्रत्ययात् । तद्वद्वस्तुनि न सदाद्यंश एव प्रतीतिविषयः, तदंशिनो जात्यन्तरस्य प्रतीत्यभावापत्तेः ।
(भा०) तथा चानवस्थादिदोषानुषङ्गः । येनात्मना सत्त्वं तेनासत्त्वस्याभ्युपगमे येन चासत्त्वं तेन कथञ्चित्सत्त्वानुमनने
- अष्टसहस्त्रीतात्पर्यविवरणम् व्यावृत्तिनिरूपणाधीननिश्चयविषयत्वात्, निष्पर्यायम्=अवच्छेदकभेदरहितम् । तदंशेति तदंशौ सत्त्वासत्वे, चातुर्जातकम् एला-लवंग-नागकेसर-तमालपत्राणि । पानकवज्जात्यन्तरत्वमेव सर्वथोभयरूपत्वादिकमुदस्यतीत्याह-सर्वथेत्यादि । प्रत्येकमिति सत्त्वोपाधावपि केनचिद्धर्मेणोभयात्मकतायास्तत्रापि धर्मान्तरेण तत्तायाः स्वीकारेऽनवस्थेत्यर्थः । तथा