________________
प्रथमो भागः [परि०१-का. १४] पुनः प्रत्येकमुभयरूपोपगमादनवस्था स्यात् । तथानभ्युपगमे नोभयस्वभावमशेषमिति ते प्रतिज्ञाविरोधः । येनात्मना सत्त्वं तेनैवासत्त्वे विरोधो वैयधिकरण्यं वा शीतोष्णस्पर्शविशेषवत् । सङ्कव्यतिकरौ च, युगपदेकत्र सत्त्वासत्त्वयोः प्रसक्तेः । परस्परविषयगमनाच्च संशयश्च, कथं सत्त्वं कथं चासत्त्वं वस्तुनीति निश्चयानुत्पत्तेः । अत एवाप्रतिपत्तिरभावश्चानुषज्यते । ततः प्रतिपादितदोषान् परिजिहीर्षुभिः सर्वं
वस्तु
(भा०) तदिष्टं स्यादुभयं । न पुनः सर्वथा, स्यात्कारेण जात्यन्तरत्वस्यापि स्वीकरणात् ।
[बौद्धः सर्वं वस्तु सर्वथाऽवक्तव्यमेव मन्यते तस्य विचारः]
तीस्तीति न भणामि, नास्तीति च न भणामि, यदपि च भणामि तदपि न भणामीति दर्शनमस्तु इति कश्चित्सोऽपि पापीयान् । तथाहि
(भा०) सद्भावेतराभ्यामनभिलापे वस्तुनः, केवलं मूकत्वं जगतः स्यात्, विधिप्रतिषेधव्यवहारायोगात् । न हि सर्वात्मनानभिलाप्यस्वभावं बुद्धिरध्यवस्यति । न चानध्यवसेयं प्रमितं नाम, गृहीतस्यापि तादृशस्यागृहीतकल्पत्वात्, मूर्छाचैतन्यवदिति ।
__ न हि निर्विकल्पकदर्शनप्रतिभासि वस्तु व्यवतिष्ठेत येनानभिलपन्नपि तत् पश्येत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
ऽनभ्युपगमे=धर्मान्तरे उभयरूपताननुसरणे, तत्रैव व्यभिचारात् । नोभयस्वभावमशेषं सिद्धमिति ते उभयस्वभावमेवाशेषमिति प्रतिज्ञाया विरोध इत्यर्थः । स्यात्कारेणेति स्यादुभयमित्यत्र स्यात्कारेण सत्त्वासत्त्वावच्छेदकधर्मयोरेव परामर्शाज्जात्यन्तरत्वस्यार्थसिद्धत्वादिति भावः । अर्थसिद्धत्वं च तस्यौत्तरकालिकमानसबोधात् द्योत्यतावच्छेदककुक्षिप्रविष्टत्वाद्वेत्यन्यदेतत् । अनध्यवसेयम्=अभिलापोपरक्तनिश्चयाविषयः । मूर्छाचैतन्यवदिति मूर्छाचैतन्यगृहीतवदित्यर्थः, यथा मूर्छाचैतन्यगृहीतमप्यगृहीतकल्पं तथा