Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३४८
अष्टसहस्रीतात्पर्यविवरणम् विशेषवशात्परिवृत्तात्मनोः स्वभावभेदेऽपि कथञ्चिदेकत्वमस्त्येव, विच्छेदानुपलब्धेः ।
न हि शाब्दप्रत्यक्षवेदनयोरस्पष्टेतरप्रतिभासनस्वभावभेदोऽसिद्धः, प्रतीत्यपह्नवप्रसङ्गात् । नापि तयोरेकवस्तुविषयत्वमेकद्रव्याश्रयत्वं चासिद्धं, तत्रानुसन्धानप्रत्ययसद्भावात्, यदेव मया श्रुतं तदेव दृश्यते, य एवाहमश्रौषं स एव पश्यामीति प्रतीतेर्बाधकाभावात् । तयोर्द्रव्यात्मनैकत्वमस्त्येव, विच्छेदस्यानुपलक्षणात् । ननूपादानोपादेयक्षणयोस्तद्भावादेवानुसन्धानसिद्धेविच्छेदानपुलम्भेऽपि नैकत्वसिद्धिः, एकसन्तानत्वस्यैव सिद्धेः, आत्मद्रव्यस्याभावादिति चेत्, न तदभावे तयोरुपादानोपादेयतानुपपत्तेः ।
__ (भा०) उपादानस्य कार्यकालमात्मानं कथञ्चिदनयतश्चिरतरनिवृत्ताविवाविशेषात्कार्योत्पत्तावपि व्यपदेशानुपपत्तेस्तादृशां स्वरूपैकत्वमस्त्येव ।
न च सव्येतरविषाणवत्सर्वथा समानकालतोपादानोपादेययोर्यतस्तद्भावो
- अष्टसहस्त्रीतात्पर्यविवरणम्
तात्पर्यार्थः । न च अध्यक्षशाब्दविषयत्वविरोधः कालभेदेन परिहरणीयः, एककालेऽपि चित्रसंवित्तौ नीलतदितरविषयत्वविरोधपरिहारस्य प्रतीत्येकशरणत्वादिति प्रतिपत्तव्यम् । भावाभावयोविरोधस्यापि तत्तत्प्रतियोगिगर्भत्वेन विशिष्य विश्रान्तत्वाज्जात्यन्तरे वस्तुनि तदेकदेशयोः सत्त्वासत्त्वयोरविरोधकल्पन एव लाघवमिति पुनरस्मदीयो मनीषोन्मेषो नियरहस्यादौ । विच्छेदानुपलम्भेऽपीति अत्र सादृश्यदोषादिति हेतुरुह्यः, तदभावे आत्मद्रव्याभावे, तयो: शाब्देतरप्रत्यययोः, कथञ्चिदुपादानोपादेयानुगतधर्मेण, तेन दध्युत्पत्तिकाले दुग्धत्वरूपेण दुग्धानन्वयात्तयोर्नोपादानोपादेयभावानुपपत्तिः । यद् द्रव्यं यद् द्रव्यध्वंसजन्यं तत्तदुपादानोपादेयमित्यपेक्षया च तत्तदुपादेयमिति व्याप्तिरेव लघीयसी । इयान् परं विशेषः, परेषां समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणताशालित्वमुपादानकारणत्वम्, अस्माकं च तादात्म्यसम्बन्धावच्छिन्नकार्यतानिरूपितस्वध्वंसत्वसम्बन्धावच्छिन्नकारणताशालित्वं तदिति । व्यपदेशानुपपत्तेः अस्येदमिति परिणामपरिणामिभावसम्बन्धव्यवहारानुपपत्तेरित्यर्थः । तादृशाम्= उपादानोपादेयभूतानाम्, स्वरूपैकत्वम् = एकद्रव्यतयाऽभेदः । अभेदे उपादानोपादेयभावविरोधमाशङ्क्य परिहरति-न चेत्यादिना मननाद् इत्यन्तेन । तदेव द्रढयति-भाष्ये विशेषापेक्षया तु इत्यादिना । विरोधस्य सहानुपलम्भलक्षणत्वादिति एकज्ञान

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450