________________
३४८
अष्टसहस्रीतात्पर्यविवरणम् विशेषवशात्परिवृत्तात्मनोः स्वभावभेदेऽपि कथञ्चिदेकत्वमस्त्येव, विच्छेदानुपलब्धेः ।
न हि शाब्दप्रत्यक्षवेदनयोरस्पष्टेतरप्रतिभासनस्वभावभेदोऽसिद्धः, प्रतीत्यपह्नवप्रसङ्गात् । नापि तयोरेकवस्तुविषयत्वमेकद्रव्याश्रयत्वं चासिद्धं, तत्रानुसन्धानप्रत्ययसद्भावात्, यदेव मया श्रुतं तदेव दृश्यते, य एवाहमश्रौषं स एव पश्यामीति प्रतीतेर्बाधकाभावात् । तयोर्द्रव्यात्मनैकत्वमस्त्येव, विच्छेदस्यानुपलक्षणात् । ननूपादानोपादेयक्षणयोस्तद्भावादेवानुसन्धानसिद्धेविच्छेदानपुलम्भेऽपि नैकत्वसिद्धिः, एकसन्तानत्वस्यैव सिद्धेः, आत्मद्रव्यस्याभावादिति चेत्, न तदभावे तयोरुपादानोपादेयतानुपपत्तेः ।
__ (भा०) उपादानस्य कार्यकालमात्मानं कथञ्चिदनयतश्चिरतरनिवृत्ताविवाविशेषात्कार्योत्पत्तावपि व्यपदेशानुपपत्तेस्तादृशां स्वरूपैकत्वमस्त्येव ।
न च सव्येतरविषाणवत्सर्वथा समानकालतोपादानोपादेययोर्यतस्तद्भावो
- अष्टसहस्त्रीतात्पर्यविवरणम्
तात्पर्यार्थः । न च अध्यक्षशाब्दविषयत्वविरोधः कालभेदेन परिहरणीयः, एककालेऽपि चित्रसंवित्तौ नीलतदितरविषयत्वविरोधपरिहारस्य प्रतीत्येकशरणत्वादिति प्रतिपत्तव्यम् । भावाभावयोविरोधस्यापि तत्तत्प्रतियोगिगर्भत्वेन विशिष्य विश्रान्तत्वाज्जात्यन्तरे वस्तुनि तदेकदेशयोः सत्त्वासत्त्वयोरविरोधकल्पन एव लाघवमिति पुनरस्मदीयो मनीषोन्मेषो नियरहस्यादौ । विच्छेदानुपलम्भेऽपीति अत्र सादृश्यदोषादिति हेतुरुह्यः, तदभावे आत्मद्रव्याभावे, तयो: शाब्देतरप्रत्यययोः, कथञ्चिदुपादानोपादेयानुगतधर्मेण, तेन दध्युत्पत्तिकाले दुग्धत्वरूपेण दुग्धानन्वयात्तयोर्नोपादानोपादेयभावानुपपत्तिः । यद् द्रव्यं यद् द्रव्यध्वंसजन्यं तत्तदुपादानोपादेयमित्यपेक्षया च तत्तदुपादेयमिति व्याप्तिरेव लघीयसी । इयान् परं विशेषः, परेषां समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणताशालित्वमुपादानकारणत्वम्, अस्माकं च तादात्म्यसम्बन्धावच्छिन्नकार्यतानिरूपितस्वध्वंसत्वसम्बन्धावच्छिन्नकारणताशालित्वं तदिति । व्यपदेशानुपपत्तेः अस्येदमिति परिणामपरिणामिभावसम्बन्धव्यवहारानुपपत्तेरित्यर्थः । तादृशाम्= उपादानोपादेयभूतानाम्, स्वरूपैकत्वम् = एकद्रव्यतयाऽभेदः । अभेदे उपादानोपादेयभावविरोधमाशङ्क्य परिहरति-न चेत्यादिना मननाद् इत्यन्तेन । तदेव द्रढयति-भाष्ये विशेषापेक्षया तु इत्यादिना । विरोधस्य सहानुपलम्भलक्षणत्वादिति एकज्ञान