________________
प्रथमो भाग: [ परि० १ - का० १५ ]
३४७
पटादयो घटादिवत्क्षीराद्याहरणलक्षणामर्थक्रियां कुर्वन्ति घटादिज्ञानं वा । तदुभयात्मनि दृष्टान्तः सुलभः ।
सर्वप्रवादिनां स्वेष्टतत्त्वस्य स्वरूपेण सत्त्वेऽनिष्टरूपेणासत्त्वे च विवादाभावात् तस्यैव च दृष्टान्ततोपपत्तेः ।
[एकस्मिन् वस्तुनि सत्त्वासत्त्वधर्मौ परस्परविरुद्धौ स्तः कथं स्यातामस्य विचारः ]
ननु चैकत्र वस्तुनि सत्त्वमसत्त्वं च युक्तिविरुद्धं, परस्परविरुद्धयोर्धर्मयोरेकाधिकरणत्वायोगात्, शीतोष्णस्पर्शवद्भिन्नाधिकरणत्वप्रतीतेरिति चेत्, न तयोः कथञ्चिदर्पितयोर्विरुद्धत्वासिद्धेस्तथा प्रतिपत्तिसद्भावाच्च ।
( भा०) शाब्देतरप्रत्यययोरेकवस्तुविषययोरेकात्मसमवेतयोः कारण
अष्टसहस्त्रीतात्पर्यविवरणम्
ते होंति परावेक्खा वंजयमुहदंसिणो त्ति ण य तुच्छा । दिट्ठमिणं वेचित्तं सरावकप्पूरगंधाणं ॥ इति, [३०]
तत्त्वतस्तु सामान्यदृष्ट्या सर्वे निरपेक्षा विशेषदृष्ट्या च सर्वे सापेक्षा इति व्यापकोऽनेकान्त एव विजयते, व्यञ्जनपर्यायैः सदृशानामप्यर्थपर्यायैर्वैसदृश्यस्य शास्त्रसिद्धत्वात् । तदाह प्रवचनोपनिषद्वेदी महावादी सिद्धसेनः
परपज्जवेहिं असरिसगमेहिं णियमेव णिच्चमवि णत्थि ।
सरिसेहिं पि वंजणओ अस्थि ण पुणत्थपज्जाए ॥१॥ इति, [सम्मति० ३.५]
कथञ्चिदर्पितयोः=स्वपररूपाभ्यां विवक्षितयोः, तथाप्रतिपत्तिसद्भावाच्च तादृशयोस्तयोरेकाधिकरणत्वधीसद्भावाच्च, न च दृष्टेऽनुपपन्नं नाम, भिन्नस्वभावयोरप्येकत्वं दृष्टान्तेन प्रसिद्धेनोपदर्शयति-शाब्देतरेत्यादि । स्पष्टास्पष्टविषयतया भिन्नस्वभावत्वेन सिद्धयोः प्रत्यक्षशाब्दबोधयोर्यथैकविषयत्वमेकद्रव्याश्रयत्वं चाविरुद्धं तथा सत्त्वासत्त्वयोरेकाश्रयत्वमपीति
१. छाया - ते भवन्ति परापेक्षा व्यञ्जकमुखदर्शिन इति न च तुच्छाः । दृष्टमिदं वैचित्र्यं शरावकर्पूरगन्धयोः ॥
=
२. छाया -
परपर्यवैरसदृशगमैर्नियमेन नित्यमपि नास्ति । सदृशैरपि व्यञ्जनः तोऽस्ति न पुनरर्थपर्यायैः ॥