________________
३४९
प्रथमो भाग: [परि०१-का. १५] विरुद्ध्येत, द्रव्यसामान्यापेक्षया तयोरेकत्वमिति मननात् ।
(भा०) विशेषापेक्षया तु नास्त्येव तादृशामेकत्वम् । (भा०) न हि पौरस्त्यः पाश्चात्यः स्वभावः पाश्चात्यो वा पौरस्त्यः ।
नन्वेवमेकत्वं मा भूत् पूर्वापरपरिणामानां, क्रमस्यैवावस्थानादक्रमस्य तद्विरुद्धत्वादिति न मन्तव्यं यस्माद्
(भा०) निरपेक्षस्तत्र क्रमोऽपि प्रतिभासविशेषवशात्प्रकल्प्येत तदेकत्वादक्रमः किन्न स्यात ? ।
प्रतिभासैकत्वेऽपि तदक्रमानुपगमे प्रतिभासविशेषवशात्क्रमः कथमभ्युपगमार्हः स्यात् ? सर्वस्य यथाप्रतिभासं वस्तुनः प्रतिष्ठानात्, प्रतिभासमानयोः क्रमाक्रयोविरोधानवतरणाद्विरोधस्य सहानुपलम्भलक्षणत्वात् । न च स्वरूपादिना वस्तुनः सत्त्वे तदैव पररूपादिभिरसत्त्वस्यानुपलम्भोऽस्ति, येन सहानवस्थानलक्षणो विरोधः शीतोष्णस्पर्शविशेषवत्स्यात् । परस्परपरिहारस्थितिलक्षणस्तु विरोधः सहैकत्राम्रफलादौ रूपरसयोरिव सम्भवतोरेव सदसत्त्वयोः स्यात्, न पुनरसम्भवतोः सम्भवदसम्भवतोर्वा । एतेन वध्यघातकभावोऽपि विरोधः फणि-नकुलयोरिव बलवदबलवतोः प्रतीतः सत्त्वासत्त्वयोरशङ्कनीयः कथितः, तयोः समानबलत्वादित्येतदने प्रपञ्चयिष्यते । [एकस्मिन्नेव वस्तुनि सामान्यविशेषसदसदाधिधर्माः परस्परविरुद्धाः सन्तोऽपि
निरङ्कुशाः सम्भवतीति जैनाचार्याः कथयन्ति] (भा०) तदेकानेकाकारमक्रमक्रमात्मकमन्वयव्यतिरेकरूपं सामान्यविशेषात्मकं सदसत्परिणामं स्थित्युत्पत्तिविनाशात्मकं स्वप्रदेशनियतं
- अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिबन्धकज्ञानविषयत्वमपरस्य विरोधो, न च क्रमाक्रमयोरयमस्ति, एकत्र पर्यायरूपेण क्रमज्ञानकाल एव द्रव्यरूपेण क्रमस्य ज्ञायमानत्वादित्यर्थः । इत्थमेव सत्त्वासत्त्वयोरपि न विरोध इत्याह-न चेत्यादिना । सम्भवतोरेवेति नियमागर्भभिन्नाधिकरणत्वपरस्परपरिहार: स्थितिपदार्थ इत्यभिप्रायेणेदम, भावाभावरूपत्वमेव परस्परपरिहारत्वमित्यर्थे तु तद्विरोधस्य