Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३४०
अष्टसहस्त्रीतात्पर्यविवरणम्
[शब्दाद्वैतवादस्य निराकरणम्] न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिवाभाति सर्वं शब्दे प्रतिष्ठितम् ॥१॥ वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥२॥
[वाक्यपदीयम् ब्रह्मकाण्ड-१२३-१२४] इति दर्शनान्तरमप्यनालोचिततत्त्वम् । (भा०) सर्वात्मनाभिधेयत्वेऽपि प्रत्यक्षतराविशेषप्रसङ्गात् ।
चक्षुरादिशब्दादिसामग्रीभेदात्प्रत्यक्षेतरयोविशेष इति चेत्, न प्रत्यक्षादिव शब्दादेरपि वस्तुविशेषप्रतिपत्तेरविशेषसिद्धेः, प्रत्यक्षगोचरविशेषस्य शब्दागोचरत्वेऽनभिधेयत्वापत्तेः । प्रत्यक्षात्मकशब्दगोचरत्वात्तस्याप्यभिधेयत्वमेवेति चेत्, तथैवानुमानागमज्ञानात्मकशब्दविषयत्वमस्तु । ततश्च प्रत्यक्षतरयोः स्पष्टविशेषप्रतिभासित्वसिद्धरविशेषप्रसङ्गः । तयोविशेषे तदात्मकशब्दयोर्भेदप्रसङ्गात्कुतः शब्दाद्वैतसिद्धिः ? । स्यान्मतम्-'अद्वय एव शब्दः, केवलं प्रत्यक्षोपाधिः स्पष्टविशेषप्रतिभासात्मकः, शब्दाधुपाधिः पुनरस्पष्टसामान्यावभासात्मकः, पीतेतरोपाधेः
- अष्टसहस्रीतात्पर्यविवरणम्
ऽभिलापानुपरागेण गृहीतमप्यगृहीतकल्पमित्यर्थः । न सोऽस्तीत्यादिनोक्तं वक्तव्यैकान्तमपि प्रतिक्षिपति-सर्वात्मनेत्यादि सामान्यरूपेणेव विशेषरूपेणापीति सर्वात्मनेत्यस्यार्थः । शब्दागोचरत्वेऽनभिधेयत्वापत्तेरिति शब्दगोचरत्वेऽभ्युपगम्यमाने बाधापत्तेस्तदभ्युपगमस्यायुक्तत्वादित्यर्थः, बाधश्चाध्यक्षविषयो न शब्दविषय इति स्फुट एव । प्रत्यक्षविषये प्रत्यक्षशब्दवाच्यत्वमादाय बाधमाशङ्कते प्रत्यक्षात्मकेत्यादि । तथा सत्यनुमानादिशब्दवाच्यत्वात्तत्र स्पष्टत्वास्पष्टत्वसङ्करे ज्ञानसङ्करः स्यादित्याह-तथैवेत्यादि । विषयविशेषकृतो न प्रत्यक्षेतरविशेषः, किन्तु स्वकारणभेदकृत इत्यत्राह-तयोरिति तयोः प्रत्यक्षेतरयोः, विशेषे =कुतश्चित्कारणाद्भेदे, 'तदात्मकयोः प्रत्यक्षेतरशब्दयोर्भेदात्, शब्दाद्वैतसिद्धिः कुतो ? न कुतश्चिदिति प्रतिज्ञाहानिर्वादिनः। उपाधिभेदान्नायं दोष इत्याशङ्कते
१. तदात्मकशब्दयोरिति अष्टसहस्रीसम्मतः पाठः ।

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450