________________
३२६
अष्टसहस्त्रीतात्पर्यविवरणम्
[सप्तभङ्गी एव कथं ? अनन्तभङ्गी अपि भवेत् का हानिः ?] नन्वेकत्रापि जीवादिवस्तुनि विधीयमाननिषिध्यमानानन्तधर्मसद्भावात्तकल्पनानन्तभङ्गी स्यादिति चेत्, अनन्तानामपि सप्तभङ्गीनामिष्टत्वात्, तत्रैकत्वानेकत्वादिकल्पनयापि सप्तानामेव भङ्गानामुपपत्तेः, प्रतिपाद्यप्रश्नानां तावतामेव सम्भवात्, प्रश्नवशादेव सप्तभङ्गी इति नियमवचनात् । सप्तविध एव तत्र प्रश्न: कुत ? इति चेत्, सप्तविधजिज्ञासाघटनात् । सापि सप्तविधा कुतः ? इति चेत्, सप्तधा संशयोत्पत्तेः । सप्तधैव संशयः कथम् ? इति चेत्, तद्विषयवस्तुधर्मसप्तविधत्वात् ।
___ तत्र सत्त्वं वस्तुधर्मः, तदनुपगमे वस्तुनो वस्तुत्वायोगात् खरविषाणादिवत् । तथा कथञ्चिदसत्त्वं, स्वरूपादिभिरिव पररूपादिभिरपि वस्तुनोऽसत्त्वानिष्टौ प्रतिनियतस्वरूपाभावाद्वस्तुप्रतिनियमविरोधात् । एतेन क्रमार्पितो भयत्वादीनां
अष्टसहस्रीतात्पर्यविवरणम् जनकतापर्याप्त्यधिकरणं वाक्यं सप्तभङ्गी, धर्मिणो देशसर्वभेदेनैकद्विबहुवचनान्ततया चरमपदोन्नीत्या बहुभेदसम्भवेऽपि फलीभूतबोधे सप्तधर्मप्रकारकोद्देश्यताया अक्षतत्वान्नाव्याप्तिरित्यपि केचित् । एतेनेत्यादि एतेन=सत्त्वासत्त्वयोर्वस्तुधर्मत्वप्रतिपादनेन, क्रमापितोभयत्वादीनां क्रमार्पितसदसदुभयत्वसहार्पितावक्तव्यत्वयोस्तदुत्तरधर्मत्रयस्य चेत्यर्थः । अथ सदसत्पदाभ्यां, सत्त्वासत्त्वयोश्चकाराच्चोभयस्योपस्थितेः सदसदुभयत्वं तृतीयभङ्गविषयः केवलसत्त्वासत्त्वयोरतिरिक्तं प्रातीतिकमस्तु, न ह्येकविशिष्टापरत्वमेवोभयत्वम्, अविशिष्टयोरपि गोत्वाश्वत्वयोरुभयत्वप्रत्ययात्, उभयत्वभेदे च कथञ्चिदुभयभेदोऽप्यवर्जनीय एवेति, क्रमार्पितत्वं त्वत्र क्वोपयुज्यते ? क्रमिकशाब्दबोधद्वयेच्छाविषयविषयत्वरूपस्य तस्य पदादनुपस्थितेर्वस्तुधर्माघटकत्वाच्चेति चेत्, न, एकत्वेन गृहीते उभयत्वप्रत्ययस्य भाक्तोभयत्वावगाहित्वात् । तत्र च क्रमार्पितत्वस्यावच्छेदकत्वात्तत्प्रत्ययस्य च द्योतकेन वाचकेन वा स्यात्पदेन सम्भवादनुपपत्त्यभावात्, अनुभूयते च स्यात् सन् स्यादसंश्च घट इति शब्दात् क्रमार्पितसत्त्वासत्त्वोभयधर्मवन्तममुं घटं जानामीति । एतेन सहावक्तव्यत्वादयोऽपि व्याख्याताः तद्व्यवहारविषयतया सिद्धानां तेषां धर्मणां दुरपह्नवत्वात् । न च सहार्पितत्वं नावक्तव्यत्वावच्छेदकमेकदैकपदार्भयबोधो जायतामित्याकारकेच्छाविषयत्वरूपस्य तस्य बाधिते इच्छानुदयेनाप्रसिद्धत्वादिति वाच्यम् । पुत्रनाशेऽपि पुत्रदिदृक्षाया आनुभविकत्वेन क्वचिद् बाधितेऽपीच्छोदयात् । न च एवं भ्रमविषयस्यापि सिद्धयापत्तिः, तन्निष्ठर