________________
-
प्रथमो भागः [परि०१-का० १४]
३२७ वस्तुधर्मत्वं प्रतिपादितं, तदभावे क्रमेण सदसत्त्वविकल्पशब्दव्यवहारस्य विरोधात्, सहावक्तव्यतदुत्तरधर्मत्रयविकल्पशब्दव्यवहारस्य चासत्त्वप्रसङ्गात् । न चामी व्यवहारा निविषया एव, वस्तुप्रतिपत्तिप्रवृत्तिप्राप्तिनिश्चयात् तथाविधरूपादिव्यवहारवत् । तस्यापि निविषयत्वे सकलप्रत्यक्षादिव्यवहारापह्नवान्न कस्यचिदिष्टतत्त्वव्यवस्था स्यात् । ननु च प्रथमद्वितीयधर्मवत् प्रथमतृतीयादिधर्माणां क्रमेतरार्पितानां धर्मान्तरत्वसिद्धेर्न सप्तविधधर्मनियमः सिद्धयेदिति चेत्, न क्रमार्पितयोः प्रथमतृतीयधर्मयोर्धर्मान्तरत्वेनाप्रतीतेः सत्त्वद्वयस्यासम्भवात्, विवक्षितस्वरूपादिना सत्त्वस्यैकत्वात् । तदन्यस्वरूपादिना सत्त्वस्य द्वितीयस्य सम्भवेऽपि विशेषादेशात्तत्प्रतिपक्षभूतासत्त्वस्यापि परस्य भावादपरधर्मसप्तकसिद्धेः सप्तभङ्ग्यन्तरसिद्धेः कथमुपालम्भः ? एतेन द्वितीयतृतीयधर्मयोः क्रमार्पितयोर्धर्मान्तरत्वमप्रातीतिकं व्याख्यातम् ।
अष्टसहस्त्रीतात्पर्यविवरणम् जताकारप्रतियोगित्वेन कथञ्चित्तद्विषयभेदस्येष्टत्वात्, संवृतस्वाकारसमुपात्तरजताकारायाः शुक्तेरेव भ्रमालम्बनत्वस्याकरसिद्धत्वात्, भ्रमबाधस्य च दुष्टकारणप्रभवत्वादिनैव सिद्धेः, सदुपरागेण सद्भानस्य च भ्रमे न्यायटीकाकृतोऽप्यभिमतत्वात्, तावन्मात्रेणासत्ख्यातेरभावादित्यादिकं व्युत्पादितं लतायामस्माभिः । वस्तुतो जिज्ञासा भङ्गप्रयोजिका, न तु क्वचिदपि भने विषयावच्छेदिका, स्वद्रव्यादीनामेव तत्त्वस्याभियुक्तैरुक्तत्वात्, तथा च चालनीयन्यायेन स्वद्रव्यपरद्रव्यचतुष्टयाभ्यां तृतीयः, समुदितन्यायेन च ताभ्यां तरीयः. विरुद्धघटत्वपटत्वाभ्यां किमपि न वाच्यमितिवत् । इत्थमेव घटत्वपटत्वाभ्यां घटपटौ स्त इति वाक्यस्य तात्पर्यभेदेन प्रामाण्यमप्रामाण्यं च सङ्गच्छते । शेषा भङ्गास्तूक्तयोजनात्मका एवेति न किञ्चिदनुपपन्नम् ।
वस्त्विति वस्तुनः क्रमार्पितोभयादेः प्रतिपतिः=ज्ञानं, प्रवृतिः=अभिलापादिव्यवहारः, प्राप्तिः=उपलम्भोपहिता क्रिया, तासां निश्चयाद्=अविसंवादात् । द्वितीयस्येति न हि द्रव्यादिसत्त्वादतिरिक्तं सत्त्वमेकं नाम नैयायिकादिमतसिद्धं सामान्यमस्मत्सिद्धान्तेऽस्ति, लोकैर्वा प्रतीयते, तस्य चानर्पितस्यैकत्वेऽपि विशिष्यार्पितस्य द्वितीयस्याप्यविरोध एवेति भावः, तत्र च प्रतिपक्षासत्त्वेन सप्तभङ्ग्यन्तरसम्भवान्न प्रकृतसप्तभङ्ग्यामाद्यतृतीयसंयोगेन भङ्गान्तरापत्तिरिति विशदयति -विशेषादेशादिति । प्रथमचतुर्थयोरिति तत्रापि सत्त्वादिद्वयाप्रतीतेरित्यर्थः, सहार्पिताभ्यां सत्त्वासत्त्वाभ्यामवक्तव्यत्वस्य धर्मान्तरस्यैवारम्भात्तेन