________________
३२८
अष्टसहस्त्रीतात्पर्यविवरणम्
[चरमत्रयभङ्गा वस्तुनो धर्मा न भविष्यन्तीति विचार: ]
प्रथमचतुर्थयोर्द्वितीयचतुर्थयोस्तृतीयचतुर्थयोश्च सहितयोः कथं धर्मान्तरत्वमेवं स्यादिति चेत्, चतुर्थेऽवक्तव्यत्वधर्मे सत्त्वासत्त्वयोरपरामर्शात् । न हि सहार्पितयोस्तयोरवक्तव्यशब्देनाभिधानम् । किं तर्हि ? तथार्पितयोस्तयो: सर्वथा वक्तुमशक्तेरवक्तव्यत्वस्य धर्मान्तरस्य तेन प्रतिपादनमिष्यते । न च तेन सहितस्य सत्त्वस्यासत्त्वस्योभयस्य वाऽप्रतीतिर्धर्मान्तरत्वासिद्धिर्वा ।
[कया कयापेक्षया सप्तभङ्गाः सम्भवन्ति, तस्य स्पष्टीकरणम् ]
प्रथमे भङ्गे सत्त्वस्य प्रधानभावेन प्रतीतेः, द्वितीये पुनरसत्त्वस्य तृतीये क्रमार्पितयोः सत्त्वासत्त्वयोः, चतुर्थेऽवक्तव्यत्वस्य, पञ्चमे सत्त्वसहितस्य, षष्ठे पुनरसत्त्वोपेतस्य, सप्तमे क्रमवत्तदुभययुक्तस्य तत्र शेषधर्मगुणभावाध्यवसायात् । [ वक्तव्यमप्यष्टमो भङ्गो भवेत् का हानि: ? ]
स्यान्मतम्-‘अवक्तव्यत्वस्य धर्मान्तरत्वे वस्तुनि वक्तव्यत्वस्यापि धर्मान्तरस्य भावादष्टमस्य कथं सप्तविध एव धर्मः सप्तभङ्गीविषयः स्याद्' इति, तदप्ययुक्तं, सत्त्वादिभिरभिधीयमानस्य वक्तव्यत्वस्य प्रसिद्धेः, सामान्येन वक्तव्यत्वस्यापि विशेषेण वक्तव्यतायामनवस्थानात् । भवतु वा वक्तव्यत्वावक्तव्यत्वयोर्धर्मयोः सिद्धिः । तथापि ताभ्यां विधिप्रतिषेधकल्पनाविषयाभ्यां सत्त्वासत्त्वाभ्यामिव सप्तभङ्गयन्तरस्य प्रवृत्तेर्न तद्विषयसप्तविधधर्मनियमविघातोऽस्ति यतस्तद्विषयसंशयः सप्तधैव न स्यात्तद्धेतुर्जिज्ञासा वा तन्निमित्तः प्रश्नो वा वस्तुन्येकत्र सप्तविधवाक्यनियमहेतुः, इति सूक्ता सत्त्वादिधर्मविषया गौः सप्तभङ्गी । सा
अष्टसहस्त्रीतात्पर्यविवरणम्
सह सत्त्वादिसंयोगेऽपि नानुपपत्तिः संयोगजविषयासङ्करादित्याह - चतुर्थे इत्यादि । विशेषेणेति वक्तव्यत्वस्य कथंतागर्भत्वेन विशिष्य विश्रान्तत्वाच्छब्दानुगममात्रस्याप्रयोजकत्वात्, सत्त्वादिना वक्तव्यत्वस्य सत्त्वादिसमनियतत्वेन निराकाङ्क्षतया भङ्गान्तरानारम्भकत्वात्, अन्यथाऽसद्भिन्नत्वादिनापि भङ्गान्तरापत्तेरिति भावः । ननु स्याच्छब्दलाञ्छितैर्नयैः सप्तभङ्गीप्रयोगो युक्त इति तत्र तत्र श्रूयते स च सूत्रे नोक्त इति कथं न न्यूनत्वमत आहसा चेति सा च=उक्तसप्तभङ्गी, स्याद्वाद एव यदमृतं तद्गर्भिणी, अमृतपदेन निःशेष