________________
प्रथमो भागः [परि०१-का. १४]
३२९ स्याद्वादामृतगर्भिणी स्याद्वचनार्थस्य कथञ्चिच्छब्देन प्रतिपादनात्, तेनानेकान्तस्य द्योतके न वाचके न वा तस्याः प्रतिहतैकान्तान्धकारोदयत्वात् । न चैवं स्याच्छब्दवत्कथञ्चिच्छब्देनैवानेकान्तस्य प्रतिपादनात्सदादिवचनमनर्थकमाशङ्कनीयं, ततः सामान्यतोऽनेकान्तस्य प्रतिपत्तावपि विशेषार्थिना विशेषस्यानुप्रयोगात्, सामान्यतोपक्रमेऽपि विशेषार्थिना विशेषोऽनुप्रयोक्तव्यो, वृक्षो न्यग्रोध इति यथेति वचनात् । द्योतकपक्षे तु न्यायप्राप्तं सदादिवचनं, तेनोक्तस्य कथञ्चिच्छब्देन द्योतनात्, तेनानुद्द्योतने सर्वथैकान्तशङ्काव्यवच्छेदेनाऽनेकान्तप्रतिपत्तेरयोगात्, एवकारावचने विवक्षितार्थाप्रतिपत्तिवत् । नन्वनुक्तोऽपि कथञ्चिच्छब्दः सामर्थ्यात्प्रतीयते सर्वत्रैवकारवदिति चेत्, न प्रयोजकस्य स्याद्वादन्यायाकौशले प्रतिपाद्यानां तदप्रतीतेस्तद्वचनस्य क्वचिदवश्यं भावात् । तत्कौशले वा तदप्रयोगोऽभीष्ट एव, सर्वस्यानेकान्तात्मनो वस्तुनः प्रमाणात् साधने सर्वं सदित्यादिवचनेऽपि स्यात्सर्वं सदेवेत्यादिसंप्रत्ययोत्पत्तेः । इति प्रपञ्चतोऽन्यत्र प्ररूपितमवगन्तव्यम् ।
[बौद्धोऽन्वयरूपमात्मानं न मन्यते, तस्य विचारः] ननु च जीवादिद्रव्यं सदेव कथञ्चिदित्यसिद्धं, दर्शनावग्रहादिविशेषव्यतिरेकेण तस्यानुपलम्भात्, अश्वविषाणवदिति चेत्, न,
- अष्टसहस्रीतात्पर्यविवरणम् संशयविषनिरासकत्वं, गर्भिणीत्यत्र गर्भपदेन च स्याच्छब्दस्य गम्यागम्यसाधारणत्वमभिव्यज्यते-स्याच्छब्दस्येति तथा च सूत्रे कथञ्चिच्छब्देनैव स्याच्छब्दस्य गतार्थत्वान्न न्यूनत्वमिति भावः । न चैवमित्यादि एवं कथञ्चिच्छब्दस्यानेकान्तवाचकत्वे, अनेकान्तस्य नित्यानित्याद्यनेकधर्मशबलवस्तुनः । अनर्थकमिति सत्त्वासत्त्वादिधर्मसप्तकशबलत्वस्याप्यनेकान्तशब्दार्थकुक्षिप्रविष्टत्वादनेकान्तपदादेव तद्बोधोपपत्तेरिति भावः । ततः सामान्यतोऽनेकान्तस्येत्यादि स्यात्पदादनेकान्तपदाद्वा एकान्तबुद्धिविलक्षणबुद्धिविशेषविषयतावच्छेदकत्वेनैवानन्तधर्मघटितसप्तभङ्गीबोधेऽपि प्रातिस्विकरूपेण तद्बोधनार्थं विशेषप्रयोगोऽवश्यमाश्रयणीयो यथा वृक्ष इत्युक्ते वृक्षत्वेन न्यग्रोधबोधेऽपि न्यग्रोधत्वेन तदबोधार्थं विशेषप्रयोग आश्रीयत इति । तेनोक्तस्य सदादिशब्देनोक्तस्य स्वरूपचतुष्टयादिना सत्त्वादिविशिष्टवस्तुनः । कथञ्चिच्छब्देन द्योतनात्=तात्पर्यस्फोरणात् । तेन
१. स्याद्वचनार्थस्य इति अष्टसहस्रीसम्मतः पाठः ।