________________
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) अवग्रहेहादेरन्योन्यं स्वलक्षणविवेकैकान्ते जीवान्तरवत्स्वात्मन्यपि सन्तानभेदप्रसङ्गात् ।
अष्टसहस्त्रीतात्पर्यविवरणम् कथञ्चिच्छब्देनानुद्योतने विशिष्टविषयत्वे तात्पर्यास्फोरणे सर्वथैकान्तशङ्काया अवच्छेदकास्फुरणादव्यवच्छेदेनानेकान्तप्रतिपत्तेरधिकृताया अयोगात्, एवाकारावचने विवक्षितार्थस्य सदाद्ययोगव्यवच्छेदादिरूपस्याप्रतिपत्तिवत् ॥
॥निपातार्थनिर्णयवादः ॥ अथ स्याच्छब्दो द्योतको वाचको वेत्यत्र कः पक्षः श्रेयानिति चेत्, अत्र वैयाकरणा: 'प्रादयो द्योतकाश्चादयो वाचका इति नैयायिकमतमयुक्तम्, वैषम्ये बीजाभावात्, येन हेतुना प्रादीनां द्योतकत्वं तेनैव निपातानामपि तत्त्वसिद्धेः । तथाहि- अनुभवतीत्यादावनुभवनादिः प्रतीयमानो न धात्वर्थः, भवतीत्यत्रापि तदवगमापत्तेः, नोपसर्गार्थः, तथा सत्यप्रकृत्यर्थतया तत्राख्यातार्थानन्वयप्रसङ्गात्, प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेः, अनुगच्छतीत्यादावनुभवादिप्रतीत्यापत्तेश्च, नापि विशिष्टार्थो गौरवादिति । धातोरेव विद्यमानत्वादिवाचकस्यास्त्वनुभवनादौ लक्षणोपसर्गस्य च तत्र तात्पर्यग्राहकत्वं, तदेव हि द्योतकत्वमच्यते, तत चादिष अपि तुल्यम, चैत्रमिव पश्यतीत्यादौ सादृश्यविशिष्ट चैत्रपदलक्ष्यम्, इवशब्दस्तात्पर्यग्राहक इत्यस्य सुवचत्वात्, किञ्च 'उपास्येते हरिहरौ' इत्यत्रोपासनाया उपसर्गार्थत्वे आस्धातोरुपासनारूपफलवाचकत्वाभावात् स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूपं सकर्मकत्वं न स्यादिति ततः कर्मलकारानापत्तिः, विशिष्टार्थत्वे तु गौरवमिति धात्वर्थत्वपर्यवसाने तत्तात्पर्यग्राहकत्वेन यथोपसर्गस्य द्योतकत्वं सिद्धं तथा 'साक्षात्क्रियतेऽलक्रियते उरीक्रियते शिवः' इत्यादावपि धातोस्तत्तदर्थं कर्मणि लकारसिद्ध्यर्थं तत्तदर्थवाचकत्वं वाच्यमिति तत्तात्पर्यग्राहकतया निपातानां सिद्धं प्रादितुल्यतया द्योतकत्वम् । अथ साक्षात्कारादिनिपातार्थोऽस्तु, साक्षात्प्रत्यक्षतुल्ययोः [ ] इति कोशस्वरसात् तदनुकूलो व्यापार एव धात्वर्थोऽस्तु, सकर्मकत्वमपि स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवाचित्वमिति नैकं साधकमस्तीति चेत, न, नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयासम्भवान्निपातार्थधात्वर्थयोरन्वयस्यैवायोगात्, अन्यथा तण्डुलः पचतीत्यत्रापि कर्मतया तण्डुलानां धात्वर्थेऽन्वयापत्तेरिति बोध्यम् । किञ्च प्रादीनां वाचकत्वे 'भूयान् प्रकर्षः कीदृशो निश्चयः' इतिवद् 'भूयान् प्रः कीदृशो निः' इति स्यादिति यथापाद्यते तथा
१. तुलना-वैयाकरणभूषणसार कारिका ४१-४२