________________
प्रथमो भागः [परि०१-का. १४]
३३१ तथा च यदेव मया विषयविषयिसन्निपातदशायां किञ्चिदित्यालोकितं तदेव वर्णसंस्थानादिसामान्याकारेणावगृहीतं पुनः प्रतिनियतविशेषाकारेणेहितं तदेवा
- अष्टसहस्रीतात्पर्यविवरणम् निपातानां वाचकत्वेऽपि 'शोभन: समुच्चयो द्रष्टव्य' इतिवद् 'शोभनश्च द्रष्टव्य' इति स्यादित्युभयेषां द्योतकत्वे युक्तिस्तुल्या ।
'किञ्च निपातानां वाचकत्वे काव्यादावन्वयो न स्यात् शरैरुनरिवोदीच्यानुद्धरिष्यन् रसानिव' [ ] इत्यत्र हि उस्रसदृशैः शरै रससदृशानुदीच्यानुद्धरिष्यन्नित्यर्थः । स चोस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य च द्योतकत्वे सङ्गच्छते, अन्यथा प्रत्ययानामप्रकृत्यान्वितस्वार्थबोधकत्वविरोधे इवशब्दस्य सदृशार्थत्वेऽपि तत्र उस्रपदोत्तरकरणतृतीयायाः असङ्गत्यापत्तेः इवशब्दस्य चासत्त्वार्थकतया तदुत्तरं तृतीयाया असम्भवात्, सम्भवे वा श्रवणप्रसङ्गादुस्रपदोत्तरतृतीयानन्वयप्रसङ्गाच्च । एवं वागर्थाविव सम्पृक्तौ पार्वतीपरमेश्वरौ वन्दे [रघुवंश १.१] इत्यत्र वागर्थयोर्वदिकर्मत्वाभावात्तदुत्तरद्वितीयानन्वयप्रसङ्गः, इवार्थे कर्मत्वबोधकायोगश्च । अथ निपातस्यावाचकत्वेऽब्राह्मण इत्यादौ पूर्वपदस्यानर्थकत्वेन तत्पुरुषलक्षणोत्तरपदार्थप्राधान्यानापत्तिरिति चेत्, न, तत्र द्योत्यमर्थमादायैवार्थवत्त्वेन निपातस्य प्रातिपदिकत्वात्, अस्तु वा निपातस्यानर्थकस्य इति [ ] वातिकात्तत्र तत्त्वं, कृत्तद्धितसमासाश्च [पा० १.२.४६] इत्यनुक्तसमुच्चयार्थकचकारेण निपातसङ्ग्रहाद्वेति युक्तं निपातानां द्योतकत्वम्,
उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
प्रहाराहारसंहारविहारपरिहारवत् ॥१॥ [ ] इति वृद्धोक्तावुपसर्गपदं निपातस्य धातुपदं च पदान्तरस्योपलक्षणमिति बोध्यम् ।
यद्वा बोधकतारूपशक्तेरबाधान्निपातानां तत्तदर्थवाचकत्वमेवास्तु । अन्यथा पचतीत्यादौ धातोरेव कर्तृविशिष्टभावनायां लक्षणास्वीकारे तत्तात्पर्यग्राहकतया तिङादेरपि द्योतकत्वोपगमापत्तेः, एवं च धात्वर्थप्रातिपदिकार्थयोर्भेदेनान्वयबोधोऽव्युत्पन्न इति समानाधिकरणप्रातिपदिकार्थयोरभेदेनान्वयबोध इत्यपि च निपातातिरिक्तविषयं कल्पनीयम् । न तु नैयायिकोक्तरीत्या प्रादिचादिवैषम्यम्, निपातस्यानर्थकस्य [ ] इति विधिवैयोद्धाराय
१. तुलना-वैयाकरणभूषणसार, कारिका ४४ २. तुलना-वैयाकरणभूषणसार, कारिका-४६