Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३२२
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) प्रत्यक्षेऽभिलापसंस्कारविच्छेदे कुतस्तद्विकल्प्याभिलापसंयोजनं यतः सामान्यमभिलाप्यं स्यात् ? ।
प्रत्यक्षगृहीतमेव हि स्वलक्षणमन्यव्यावृत्तं साधारणाकारतया प्रतिभासमानं सामान्यविकल्पाभिलापयोजनेनाभिलाप्यमिष्यते ।
(भा०) न च ग्राहकप्रत्यक्षस्मृतिप्रतिभासभेदाद्विषयस्वभावाभेदाभावः, सकृदेकार्थोपनिबद्धदर्शनप्रत्यासन्नेतरपुरुषज्ञानविषयवत् ।
यथा हि सकृदेकस्मिन्नर्थे पादपादावुपनिबद्धदर्शनयोः प्रत्यासन्नविप्रकृष्टपुरुषयोञ्जनाभ्यां विषयीकृतस्पष्टास्पष्टप्रतिभासभेदान्न स्वभावभेदः पादपस्य, तस्यैकत्वाव्यतिक्रमात्, तथैव ग्राहकयोः प्रत्यक्षस्मृतिप्रतिभासयोर्भेदेऽपि स्पष्ट
अष्टसहस्त्रीतात्पर्यविवरणम्
च तादृशप्रत्यक्षं प्रति तथाहेतुता, प्रत्यक्षत्वस्य नित्यवृत्तित्वाज्जन्यप्रत्यक्षत्वनिवेशे गौरवात्, रक्तेतरदण्डाभाववान् पुरुष इति ज्ञानसचिवाद्दण्डव्याप्यवान् पुरुष इति परामर्शाद् दण्डो रक्तो न वेति संशयकालेऽपि रक्तदण्डवान् पुरुष इत्यनुमित्यापत्तेश्च । तत्तदुबोधकाभावविशिष्टभावनात्वाभावविशेषणनिवेशाच्च न दण्डो रक्त इत्यनुबुद्धभावनातो निरुक्तानुमित्युपनीतभानाद्यापत्तिः । न चैवं गौरवम्, इयतैव भावनायाः स्मृतिहेतुत्वनिर्वाहात्, उद्बोधकानां विशिष्य स्मृतिहेतुत्वाकल्पनेन चातिलाघवात्, तत्तदुबोधकाभावविशिष्टभावनात्वाभावविशिष्टीयस्वरूपसम्बन्धेन घटत्वप्रकारकत्वस्य कारणतावच्छेदकत्वे तु न गौरवदूषणवार्ताऽपि, सम्बन्धगौरवस्यादोषत्वाद् इत्याहुः । अविच्युतिस्मृतिवासनासाधारणधारणात्वावच्छिन्ने समानविषयकत्वेनापायहेतुत्वात् संस्कारसविषयकत्वसिद्धिरित्यादिकमपि Tज्ञानबिन्द्वादौ विवेचितमस्माभिरिति विस्तरार्थिना तत्तत एवावधार्यम् ।
क्वचिदिति गृहीतशक्तिकेन शब्देनोबोधितार्थसंस्कारेणार्थस्मृतिवत्तादृशार्थग्रहोद्बद्धाभिलापसंस्कारस्थलेऽभिलापस्मतेरपि सम्भवादित्यर्थः । कुत इति प्रत्यक्षादभिलापसंस्कारानुबोधे स्मृतिरूपतद्योजनानुपपत्तेः सामान्यमभिलाप्यं न स्यादेवेत्यर्थः । विशेषात् सामान्यस्य नात्यन्तमतिरिक्तत्वं, किन्तु तत्प्रतिभासात् तत्प्रतिभासस्येति स्पष्टप्रतिभासवेलायां स्वलक्षणस्य शाब्दात्मकमन्दप्रतिभासाविषयकत्वेऽपि तद्योग्यतया कथञ्चिदभिधेयत्वं तस्याबाधितमेवेति निष्कृष्टार्थमाह-'तत्र ग्राहकेत्यादि व्याख्यानग्रन्थेन । तस्मादवाच्यतै
१. न च ग्राहकेति अष्टसहस्रीसम्मतः पाठः ।

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450