________________
३२२
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) प्रत्यक्षेऽभिलापसंस्कारविच्छेदे कुतस्तद्विकल्प्याभिलापसंयोजनं यतः सामान्यमभिलाप्यं स्यात् ? ।
प्रत्यक्षगृहीतमेव हि स्वलक्षणमन्यव्यावृत्तं साधारणाकारतया प्रतिभासमानं सामान्यविकल्पाभिलापयोजनेनाभिलाप्यमिष्यते ।
(भा०) न च ग्राहकप्रत्यक्षस्मृतिप्रतिभासभेदाद्विषयस्वभावाभेदाभावः, सकृदेकार्थोपनिबद्धदर्शनप्रत्यासन्नेतरपुरुषज्ञानविषयवत् ।
यथा हि सकृदेकस्मिन्नर्थे पादपादावुपनिबद्धदर्शनयोः प्रत्यासन्नविप्रकृष्टपुरुषयोञ्जनाभ्यां विषयीकृतस्पष्टास्पष्टप्रतिभासभेदान्न स्वभावभेदः पादपस्य, तस्यैकत्वाव्यतिक्रमात्, तथैव ग्राहकयोः प्रत्यक्षस्मृतिप्रतिभासयोर्भेदेऽपि स्पष्ट
अष्टसहस्त्रीतात्पर्यविवरणम्
च तादृशप्रत्यक्षं प्रति तथाहेतुता, प्रत्यक्षत्वस्य नित्यवृत्तित्वाज्जन्यप्रत्यक्षत्वनिवेशे गौरवात्, रक्तेतरदण्डाभाववान् पुरुष इति ज्ञानसचिवाद्दण्डव्याप्यवान् पुरुष इति परामर्शाद् दण्डो रक्तो न वेति संशयकालेऽपि रक्तदण्डवान् पुरुष इत्यनुमित्यापत्तेश्च । तत्तदुबोधकाभावविशिष्टभावनात्वाभावविशेषणनिवेशाच्च न दण्डो रक्त इत्यनुबुद्धभावनातो निरुक्तानुमित्युपनीतभानाद्यापत्तिः । न चैवं गौरवम्, इयतैव भावनायाः स्मृतिहेतुत्वनिर्वाहात्, उद्बोधकानां विशिष्य स्मृतिहेतुत्वाकल्पनेन चातिलाघवात्, तत्तदुबोधकाभावविशिष्टभावनात्वाभावविशिष्टीयस्वरूपसम्बन्धेन घटत्वप्रकारकत्वस्य कारणतावच्छेदकत्वे तु न गौरवदूषणवार्ताऽपि, सम्बन्धगौरवस्यादोषत्वाद् इत्याहुः । अविच्युतिस्मृतिवासनासाधारणधारणात्वावच्छिन्ने समानविषयकत्वेनापायहेतुत्वात् संस्कारसविषयकत्वसिद्धिरित्यादिकमपि Tज्ञानबिन्द्वादौ विवेचितमस्माभिरिति विस्तरार्थिना तत्तत एवावधार्यम् ।
क्वचिदिति गृहीतशक्तिकेन शब्देनोबोधितार्थसंस्कारेणार्थस्मृतिवत्तादृशार्थग्रहोद्बद्धाभिलापसंस्कारस्थलेऽभिलापस्मतेरपि सम्भवादित्यर्थः । कुत इति प्रत्यक्षादभिलापसंस्कारानुबोधे स्मृतिरूपतद्योजनानुपपत्तेः सामान्यमभिलाप्यं न स्यादेवेत्यर्थः । विशेषात् सामान्यस्य नात्यन्तमतिरिक्तत्वं, किन्तु तत्प्रतिभासात् तत्प्रतिभासस्येति स्पष्टप्रतिभासवेलायां स्वलक्षणस्य शाब्दात्मकमन्दप्रतिभासाविषयकत्वेऽपि तद्योग्यतया कथञ्चिदभिधेयत्वं तस्याबाधितमेवेति निष्कृष्टार्थमाह-'तत्र ग्राहकेत्यादि व्याख्यानग्रन्थेन । तस्मादवाच्यतै
१. न च ग्राहकेति अष्टसहस्रीसम्मतः पाठः ।