Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमो भागः [परि. १-का. १३]
३१३ [बौद्धः स्वलक्षणसामान्ययोर्भेदं साधयति] नन्वर्थक्रियाकारिणः परमार्थसतः स्वलक्षणत्वात्, ततोऽन्यस्यानर्थक्रियाकारिणः संवृतिसतः सामान्यलक्षणत्वात्तयोः कथमभेद: स्यात् ? ।
यदेवार्थक्रियाकारि तदेव परमार्थसत् ।
अन्यत्संवृतिसत् प्रोक्ते ते स्वसामान्यलक्षणे ॥ [ ] इति वचनात्, तयोरभेदे सांवृतेतरस्वभावविरोधात् इति कश्चित्, सोऽपि स्वदर्शनानुरागी न परीक्षकः, स्वेनासाधारणेन रूपेण लक्ष्यमाणस्य सामान्यस्यापि स्वलक्षणत्वघटनाद्विशेषवत् । यथैव हि विशेषः स्वेनासाधारणेन रूपेण सामान्यासम्भविना विसदृशपरिणामात्मना लक्ष्यते तथा सामान्यमपि स्वेनासाधारणेन रूपेण सदृशपरिणामात्मना विशेषासम्भविना लक्ष्यते इति कथं स्वलक्षणत्वेन विशेषाद्भिद्यते ? यथा च विशेषः स्वामर्थक्रियां कुर्वन् व्यावृत्तिज्ञानलक्षणामर्थक्रियाकारी तथा सामान्यमपि स्वामर्थक्रियामन्वयज्ञानलक्षणां कुर्वत् कथमर्थक्रियाकारि न स्यात् ? तद्बाह्यां पुनर्वाहदोहाद्यर्थक्रियां यथा न सामान्य कर्तुमुत्सहते तथा विशेषोऽपि केवलः, सामान्यविशेषात्मनो वस्तुनो गवादेस्तत्रोपयोगात् इत्यर्थक्रियाकारित्वेनापि तयोरभेदः सिद्धः । एकस्माद् द्रव्यात्कथञ्चिदभिन्नत्वसाधनाच्च सामान्यविशेषपरिणामयोरभेदोऽभ्युपगन्तव्यः । तथा च सामान्यं व्यवस्यन्नपि कथञ्चित्तदभिन्नस्वलक्षणं न व्यवस्यतीति कथमुपपत्तिमत् ? ।
अष्टसहस्त्रीतात्पर्यविवरणम्
निश्चिनुयात् । सामान्येऽपि स्वलक्षणशब्दप्रवृत्त्यविरोधमुपपादयति-स्वेनेत्यादि । सामान्यविशेषात्मन इति केवलस्य विशेषस्य गवादित्वेनानुपलक्षणात्तत्र प्रवृत्त्ययोगादिति भावः । तदक्तं वाक्यपदीये 'गौः स्वरूपेण न गौ प्यगौौत्वाभिसम्बन्धात्तु गौरिति,' [ ] गोत्वसामान्यक्रोडीकृता व्यक्तिर्गोव्यवहारहेतुरित्येतदर्थः, सामान्यविशेषबशलाकारस्य गोः स्वरूपेण तथात्वमिति तु ज्यायः, अभेदः=तुल्यत्वम्, । एकस्मादित्यादिना चापृथक्त्वमभिहितमिति विशेषः, तदभिन्नं =सामान्याभिन्नम्, इतीत्यनन्तरं सौगतवचनमिति शेषः, कथमुपपत्तिमत् ? =कथं प्रमाणोपपन्नम् ? ।
१. तदभिन्नत्व इति अष्टसहस्रीसम्मतः पाठः ।

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450