Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० ४ गङ्गासिन्धुमहानदी स्वरूपनिरूपणम्
४७
'तेसि णं तिसोवाणपडिरूवगाणं ' तेषां खलु त्रिसोपानप्रतिरूपकाणां 'पुरओ पत्तेयं २' पुरतः प्रत्येकं पुरतः 'तोरणा पण्णत्ता' तोरणाः प्रज्ञप्ताः 'ते णं तोरणा' ते खलु तोरणाः 'णाणामणिमया' नानामणिमयाः अनेकविधमणिमया: 'णाणामणिमएस खंभेसु' नानामणिमयेषु स्तम्भेषु 'उवणिविद्वसंनिविट्ठा' उपनिविष्टसन्निविष्टाः उपनिविष्टाः समीप स्थिताः सनिविष्टाः निश्चलतया संलग्नाच 'विविहमुत्तंतशेवइया' विविधमुक्तान्तरोपचिताः विविध - मुक्ताभिः अनेकप्रकारमुक्ताफलैः अन्तरा मध्ये मध्ये उपचिताः वृद्धिमुपगताः तथा ' विविहतारारूवोवचिया' विविधतारारूपोपचिताः विविधानि यानि तारारूपाणि ताराssकारास्तैरुपशोभिताः, ईहामियउसह तुरगणरमगर विहगवालग किन्नररुरुसरभचमरकुंजरवणलय पउमलयभत्तिचित्ता' ईहा मृगवृषभतुरगनरमकरविहगव्यालक किन्नररुरुशर भचमरकुञ्जरवनलता पद्मलता भक्तिचित्राः तत्र - ईहामृगाः - वृकाः, वृषभाः - बलीवर्दाः, तुरगाः, अश्वाः, नराःमनुष्याः, मकराः - ग्राहाः, विहगाः - पक्षिणः, व्यालकाः - सर्पाः, किन्नराः - व्यन्तर देवाः, रुरवः- मृगाः, शरभाः अष्टापदाः, चमराः - चमरगावः, कुञ्जराः - हस्तिनः, वनलताः पद्मरूवगाणं पुरओ पत्ते २ तोरणा पण्णत्ता) इन त्रिसोपान प्रतिरूपकों में से प्रत्येक त्रिसोपानप्रतिरूपक के आगे आगे तोरण कहे गये हैं । (तेणं तोरणा णाणामणिमया, णाणामणिमएस संभेस उपनिविट्ठ संनिविद्वाविविहमुत्ततरोवइआ, विविहतारारूवोवचिया, इहामिअ उसहतुरगणर मगरविहगवाल किण्णररुरु सरभचमरकु जरवणलयपउमलयभत्तिचित्ता) ये तोरण अनेकविधमणियों से बने हुए हैं तथा अनेक मणिमय खंभों के ऊपर ये संनिविष्ट हैं त्रिसोपानप्रतिरूपकों से ये दूर नहीं हैं किन्तु उनके समीप में ही हैं अनेक प्रकार के मुक्ताओं से ये बीच २ में खचित हैं इनके अनेक प्रकार के ताराओं के आकार बने हुए हैं । ये ईहामृगों - वृकों की वृषभों की तुरगों की, मनुष्यों की, मकरों की, पक्षियों की, व्यालक सर्पों की, किन्नरों की, रुरु मृगविशेषों की, शरभ - अष्टापदकी,
1
भशियोथी निर्मित छे.' ते सिणं तिसोवाणपतिरूवगाणं पुरओ पत्तेयं २ तोरणा पण्णत्ता' से त्रिसो पान अतिउपमांथी प्रत्येक त्रिसोपान प्रतिपठनी आागण भागण तोरणे छे. 'तेणं तोरणा ाणामणिमया, णाणा मणिमएस खंभेस उपनिविट्ठ संनिविट्ठा विविहमुत्तंतरोवइआ विविद्दतारारूवो चिया, इहामि उसह तुरगणर मगरविहग वालग किण्णररुरु सरभचमरकुं जरवणलय पउमलय भत्तिचित्ता' मे तोरणे। अने विधमशियोथी निर्मित छे. तेभन भने मणिमय स्त लोनी ઉપર એ તેરણા સંનિવિષ્ટ છે. ત્રિસેાપાન પ્રતિરૂપકેથી એ તારણા વધારે દૂર નથી. પણ તેમની પાસે જ છે. અનેક પ્રકારના મુક્તાએથી એ તારણા મધ્ય-મધ્યમાં જડિત છે. એમાં અનેક પ્રકારના તારાના આકારેખનેલા છે. એ ઈહામૃગા-રૃકાની, વૃષભેાની, तुरगोनी, मनुष्योनी, भरोनी, पक्षीयोनी, व्यास - सर्पोंनी, हिन्नरोनी रुरु-भृण विशेपोनी, शरभ - अष्टापद्दोनी, यभर - थभरी गायोनी, क्रोनी, वनसतायोनी तेभन पद्म बता
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International