Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० ९ गोशालकवृत्तान्तनिरूपणम् ५७१ मपि वारम् अन्योन्यं-परस्परम् एवं-वक्ष्यमाणपकारेण अवादिषुः, एवं खलु देवाणुप्पिया! अम्हेहिं इमस्स बम्नीयस्स पढ़माए वप्पीए भिण्णाए ओराले उदगरयणे आसाइए' भो देवानुपियाः! एवं-पूर्वोक्तरीत्या, खलु निश्चयेन अस्माभिः अस्य वल्मीकस्य पथमे वगै-शिखरे भिन्न-विदारिते सति तदन्तः उदारम्, उदकरत्नम् आसादितम् प्राप्तम्, 'तं सेयं खलु देवाणुप्पिया! अहं इमस्स बम्नीपस्स दोच्चपि चर्षि भिंदित्तए' 'भो देवानुप्रियाः ! तत्-तस्मात्कारणात् श्रेयः-कल्याणं खलु अस्माकम् अस्य वल्मीकस्य द्वितीयमपि वपम्-शिखरं मेसुम्-विदारयितुम् श्रेयः इति पूर्वेण सम्बन्धः 'अवियाई एत्थ ओरालं सुवन्नरयणं आसाएस्सामो' अपि यस्मात् खलु अत्रद्वितीये शिखरे उदारम्-प्रधानम् आसादयिष्यामः-मास्यामः, 'तए णं ते वणिया फिर उन्होंने अपने २ बर्तनों को भरा 'भरेत्ता दोच्चंपि अन्नमन्नं एवं वयासी' भरकर फिर उन्होंने दुधारा भी परस्पर में ऐसी सलाह की'एवं खलु देवाणुप्पिया! अम्हेहिं इमस्स वम्मीयस्स पढमाए वपीए भिण्णाए ओराले उदगरयणे आसाइए' हे देवाणुप्रियो ! हमने इस वल्मीक के प्रथम शिखर को जब खोदा है, तब हमें इसमें से प्रचुर मात्रा में उदकरूप रस्न प्राप्त हुआ है । 'तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स दोच्चपि वप्पि भिदित्तए' तो हमें अब यह श्रेयस्कर है। कि हम इस वल्मीक के द्वितीय शिखर को भी खोदें 'अवियाई एत्थ ओराल सुवन्नरयणं आसाएस्सामो' इससे हम यहां प्रचुर मात्रा में सुवर्णरत्न-श्रेष्ठसुवर्ण प्राप्त कर लेंगे। સંતોષ થયે તેમણે તે પાણું પીધું અને બળદાદિ પ્રાણીઓને પણ પિવરાવ્યું "पज्जेत्ता भायणाइं भरेति" त्या२ मा तेभ पातपाताना वासमत पण मरी दीधु: “भरेत्ता दोच्चंपि अन्नमन्नं एवं वयासी" त्या माह तमणे भी वार ५२६५२नी साथे । प्रमाणे भए। री-" एवं खलु देवाणुप्पिया ! अम्मेहिं इमरस वम्मीयस्स पढमाए वप्पीए भिण्णाए ओराले उदगरयणे आसाइए" હે દેવાનુપ્રિયે ! આ વલમીકના પહેલા શિખરને ખોદી નાખવાથી આપણને भाटा प्रभामा ६४ ३५ २ननी प्राप्ति थ छ. “ त सेयं खलु देवाणु. पिया ! अम्ह इमस्स वम्मीयस्त दोच्चपि वपि भिदित्तए " वानुપ્રિયે ! આ વ૯મીકના બીજા શિખરને પણ તેડી નાખવાનું કાર્ય આપણે भाटे श्रेय१४२ २४ ५४d. “ अवियाई एत्थ ओरालं सुवन्नरयणं आसाएस्सामो" તેમાંથી આપણને વિપુલ માત્રામાં સુવર્ણરત્ન શ્રેષ્ઠ સુવણુ) પ્રાપ્ત થશે.
શ્રી ભગવતી સૂત્ર: ૧૧