Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 841
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० २१ गोशालकगतिवर्णनम् ८२७ भविष्यति, महाहिमवदादि सदृशः भविष्यति, वर्णकः-वर्णनप्रकारः, यावत् विहरिष्यति, 'तए णं तस्स महापउमस्स रन्नो अन्नया कयाइं दो देवा महडिया जाव महासोक्खा सेणाकम्मं काहिति' ततः खलु तस्य महापद्मस्य राज्ञः, अन्यदा कदाचित् , द्वौ देवौ महद्धिको यावत्-महावलो महायशसौ, महासौख्यो सेनाकर्म करिष्यतः, तावेवाह-'तं जहा-पुन्नभदेय, माणिभदेय' तो यथा-पूर्णभद्रश्न मणिभद्रश्वे ति, 'तए णं सयदुवारे नयरे बहवे राईसर तलवर जाव महासोक्वा सेणाकम्मं जाव सत्यवाहपभिइयो अनमन्नं सदावेहिति, अन्नमन्नं सदावित्ता एवं वयासी' ततः खलु शतद्वारे नगरे बहवो राजेश्वर तलवर यावत् सार्थवाहाः महासौख्याः, तत्र राजेश्वराः-मण्डलपतयः, तलपरा:-सैनिकविशेषाः, बोध्याः, सेनाकर्म यावत् -कुर्वन्ति, सार्थवाहपभृतयः अन्योन्यं शब्दयिष्यन्ति-आह्वयिष्यन्ति अन्योन्यं शब्दयित्वा, एवं-वक्ष्यमागप्रकारेण वदिष्यन्ति-'जम्हा र्ण देवा. वहां राजा होगा, यह महाहिमवान् पर्वत आदि के जैसा चलवाला होगा, यहां इसका वर्णन करना चाहिये। 'तए णं तस्स महापउमस्स रन्नो अनया कयाइं दो देवा महड्डिया जाय महासोक्खा सेणाकम्म काहिति' किसी एक समय उस महापद्मराजा का दो महर्दिक यावत् महाबलिष्ठ, महायशस्वी और महासुखी देव सेनाकर्म करेंगे-जिनका नाम होगा। 'पुन्न भद्दे य माणि भद्दे य' पूर्ण भद्र और मणिभद्र 'तए णं सयदुवारे नघरे बहवे राईसर तलवर जाव महासोक्खा सेणाकम्मं जाव सत्यवाहप्पभिाओ अन्नमन्नं सदावेहिति' अन्नमन्नं सहावेत्ता एवं वयासी' इसके बात शतद्वार नगर में अनेक राजेश्वर, तलवर सैनिक. विशेष-यावत् सार्थवाह वगैरह महासुखशालीजन परस्पर में एक दूसरे को बुलावेंगे और बुला करके ऐसा विचार करेंगे-'जम्हा णं મહાહિમાવાન આદિના જે બળવાન થશે. અહીં તે રાજાનું વર્ણન કરવું "तर णं तस्स महापउमस्स रन्नो अन्नया कयाई दो देवा महड्ढिया जाव महासोक्खा सेणाकम्मं काहिति" ॥२ मा ४ से ६१से मे मह भड़ा. ઘુતિક, મહાયશસ્વી, મહાબલિક અને મહાસુખસંપન્ન દેવે તેનું સેનાકર્મ (सनान हो२वानु जय) ४२. ते मे देवानां नाम मा प्रमाणे शे-'पुन्न भदेय, माणि भद्दे य” (१) पूणु म अने (२) मा मद्र. ' तए ण सयदुवारे नयरे बहवे राईसर तलवर जाव महासोक्खा सेणाकम्म जाव सस्थवाहप्पभिइओ अन्नमन्नं सहावेहिति, अन्नमन्नं सदावेत्ता एवं वयासी" त्या२ मार शतवा नगरना भने રાજેશ્વરે, તલવરે, આદિથી લઈને સાર્થવાહ પયંતના સુખસંપન્ન લેકે એક બીજાને બોલાવશે. તેઓ ભેગા મળીને એક બીજા સાથે આ પ્રમાણે શ્રી ભગવતી સૂત્ર : ૧૧

Loading...

Page Navigation
1 ... 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906