Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 858
________________ भगवतीसूत्रे भगवता महावीरेण प्रभुणाऽपि समर्थेनापि भूत्वा यावत् सम्यक्तया सोढम् , क्षान्तम् , तितिक्षितम् , अध्यासितम् 'तं नो खलु ते अहं तहा सम्म सहिस्सं जाव अहियासिस्स' तत् नो खलु तव अपराधादिकम् अहम् तथा सम्यक्सम्यक्तया सहिष्ये यावत् शंस्ये, तितिक्षिष्ये, अध्यासिष्ये नाहं तवापराधसहनं करिष्ये, नगा तवापराधक्षमां करिष्ये, नैर वा तवापराधतितिक्षा विधास्ये, नो वा तवापराधे शहनशक्ति प्रदर्शयिष्ये इति भावः, अपि तु 'अहं ते नवरं सहयं सरहं ससारहियं तवेणं तेएणं एगाहच्च कूडाहच्च भासरासि करेज्जामि' अहं तव आराधं न सहिष्ये इत्येवन, अपि तु नवरम्-सर्वानुभूतिसुनक्षत्रमहावीरापेक्षया विशेषस्तु अयं यदहं सहयम्-घोटकसहितम् , सरथम्-रथसहितम् , ससारथिकम्-सारथिसहितम् त्वाम् , तपसा-तपः प्रभवेण, तेजसा-तेजोलेश्यया, एकाहत्यम् -एका आहत्या-आहननं यस्मिन् भस्मराशिकरणे तत् एकाहत्यं यथावान महावीर ने समर्थ होते हुए भी जिस प्रकार से तुम्हारे अपराध को अच्छी प्रकार से सहन कर लिया, उसकी क्षमा कर दी। शांति. पूर्वक अपराध को सहन करने की अपनी शक्ति का प्रदर्शन किया। 'तं नो खलु ते अहं तहा सम्मं सहिस्सं जाव अहियासिस्सं' तो उस प्रकार से मैं तुम्हारे अपराध को अच्छी प्रकार सहन नहीं करूँगा, उसकी क्षमा नहीं दूंगा, सहन करने की इच्छा भी नहीं करूँगा और न शांतिपूर्वक अपराध सहन करने की शक्ति का प्रदर्शन ही करूंगा, अपि तु 'अहं ते नवरं सहयं सरहं ससारहियं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासि करिज्जामि' में तुम्हें घोडे सहित, रथ. सहित और सारथितहित तपजन्य तेजोलेश्या से एक ही झटके में पाषणमययंत्र के आघात के जैसा भस्म कर दंगा, यहां 'एगाहच्चं મહાવીર સ્વામીએ પણ તમારા અપરાધને, પિતે સમર્થ હોવા છતાં પણ સહન કર્યો હતો, તમારા અપરાધને ક્ષમાદષ્ટિ એ જે હતું, અને શાન્તિ ४ अ५२॥ध सडन ४२वानी पोतानी तिर्नु प्रहशन :यु तु. “तं नो खलु ते अहं तहा सम्म सहिस्सं जाव अहियासिस्सं" ५२न्तु मनी रेभ હું તમારા અપરાધને સહન નહીં કરું, તે અપરાધની ક્ષમા પણ નહીં કરૂં, સહન કરવાની ઈચ્છા પણ નહીં કરું અને તેને શાન્તિપૂર્વક સહન ४२वानी शतिर्नु ४शन नही ४३' ५२न्तु " अहं ते नवरं सहय सरहं ससारहिय तवेणं वेएणं एगाहच्चं कूडाहच्च भासरासि करिज्जामि"हुँतने ઘોડાસહિત, રથસહિત અને સારથિસહિત, મારી તપજન્ય તેલશ્યાના એક જ આઘાત વડે, પાષાણુમય યંત્રના એક જ આઘાતની જેમ, ભરમ શ્રી ભગવતી સૂત્ર: ૧૧

Loading...

Page Navigation
1 ... 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906