Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १५ ७० १ सू० १३ गोशालक वृत्तान्तनिरूपणम् ६३९ मन्यते, 'अप्पच्छण्णेय पच्छण्णमिति अप्पार्ण मन्नइ' अमच्छन्नश्व भूत्वाऽपि अहं छन्नोऽस्मि इत्येवम् आत्मानं मन्यते, 'अणिलुक्के णिलुक्कमिति अध्वार्ण मन्नइ' अनिलीनोऽपि - दृष्टिगोचरोऽपि सन् निलीनः अदृष्टिगोचरोऽस्म्यहमित्येवम् आत्मानं मन्यते, 'अपलाइए पलाइयमिति अप्पाणं मन्नइ' अपलायितः - पलायन वर्जितोऽपि भूत्वा अहम् पकाइतोऽस्मि - गुप्तोऽस्मि इत्येवम् आत्मानं मन्यते, 'एवामेव तुमपि गोसाला ! अणन्ते संते अन्नमिति अप्पानं उबलभसि' हे गोशाल ! एवमेत्र - तथैव, पूर्वोक्तवदेव त्वमपि अनन्यः-न अन्यः सन्नपि, अहम् अन्योऽस्मि इत्येवम् आत्मानम् उपलम्भयसि - दर्शयसि, 'वं मा एवं गोसाला ! नारिहसि गोसाला ! सच्चैव ते सा छाया नो अन्ना' हे गोशाल ! तत् - तस्मात्कारणात्, अनाच्छादित हुआ भी वह 'मैं आच्छादित हूं' ऐसा अपने आप को मानता है, 'अपाच्छपणे य पच्छण्णमिति अप्पाणं मन्नह' अप्रच्छन्न होकर भी मैं प्रच्छन्न हूं - ऐसा स्वयं को मानता है, 'अणिलुक्के णिलु. कमिति अप्पाणं मन्नइ' दृष्टिगोचर होता हुआ भी मैं दृष्टि गोचर नहीं हो रहा हूं ऐसा निज को मानता है, 'अपलाइए पलाइयमिति अप्पार्ण मन्नइ' पलायन वर्जित होता हुआ भी मैं पलायित हूं ऐसा - गुप्त हूँ ऐसा अपने आपको समझता है । 'एवामेव तुमं पि गोसाला ! अपने संते अन्नमिति अप्पाणं उबलभसि' इसी प्रकार हे गोशाल ! तुम भी दूसरे नहीं होकर भी मैं दूसरा गोशाल हूं ऐसा अपने आपको दिखा रहे हो - प्रकट कर रहे हो 'तं मा एवं गोसाल ! नारिहसि गोसाला ! सच्चैव ते सा छाया नो अन्ना' इसलिये हे गोशाल तुम पूर्वोक्त रूप से मत कहो क्यों कि ऐसा करना और कहना तुम्हें योग्य દિત હાવા છતાં પણ તે એવુ' માને છે કે “ हु छाहित छु ” • अपाच्छष्णे य पच्छण्णमिति अप्पाणं मन्नइ અપ્રચ્છન્ન હાવા છતાં પણ पोते अच्छन ? छे, खेवु भाने छे, " अणिलुक्के णिलुकमिति अप्पाण' मन्नइ ષ્ટિમાચર થતા હાવા છતાં પણ એવુ માને છે કે “ હું દૃષ્ટિગાચર થતા 99.66 अपलाइए पलाइयमिति अप्पाण नथी, " 66 પલાયન નહી થવા थ गयो छु, છતાં એમ માને છે કે હુ' પલાયન एवामेव तुम पि गोसाला ! अणन्ने संते अन्नमिति अप्पाण उवलभसि " मेन प्रमाणे हे ગેાશાલક ! તુ' અન્ય કાઇ પણ વ્યક્તિ ન હેાવા છતાં પણ પેાતાને અન્ય व्यक्ति ३ये अट उरी रह्यो छे. " त' मा एवं गोसाला ! नारिहसि गोसाला ! सच्चैव ते खा छाया, नो अन्ना " तेथी हे गोशास ! तुमेवुन मोतीश, કારણ કે એવું કરવુ' અને કહેવુ તે તારે માટે ચેગ્ય નથી. તારી તા છાયા
66
""
""
मन्नइ "
""
66
શ્રી ભગવતી સૂત્ર : ૧૧