Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १५ गोशालकवृत्तान्तनिरूपणम् ६६३ रक्त:-क्रोधेन जाज्वल्यमानः याक्त्-मिषमिषायमाणः, तेजः समुद्घातेन-तेनोलेश्यया समवहन्ति, 'समोहन्नित्ता सत्तटुपयाइं पच्चोसकइ' तेजः समुद्घातेन समवहत्य, सप्ताष्टपदानि प्रत्यववष्कते-पश्चादपसरति-पश्चात्परावर्तते, 'पच्चो सकित्ता समणस्स भगवओ महावीरस्स वहाए सरीरगंसि तेयं निसिरई' प्रत्यववष्क्य पश्चादपसृत्य श्रमणस्य भगवतो महावीरस्य वधाय शरीरकात्-स्वशरीरात् तेन:-तेजोलेश्यां निम्सृजति- निःसारयति, ‘से जहानामए वाउकलियाइ वा, वायमंडलियाइ वा, सेलंसि वा, कुइडंसिया वा, थंभंसि वा, थुभंसि वा, आवरिज्जमाणी वा निवारिज्जमाणी वा, साणं तत्थ णो कमइ, नो पक्कमई' तत्-अथ, यथानाम-बातोत्कालिका-स्थित्वा स्थित्वा यो वातो वाति सा वातोत्कालिका, इति वा, वातमण्डलिका-मण्डलिकाभिर्यो वातो वाति सा वातमण्डलिका इति वा' शैले का, कुडये वा, रतम्भे वा, स्तूपे वा आबिएमाणासे जल उठा, यावत् मिषमिषाते हुए उसने अपने आपको तेजोलेश्या से समवहत किया। 'समोहन्नित्ता सत्तट्ठपयाई पच्चोसकइ' समवहत करके फिर वह सात आठ पैर पीछे हटा 'पच्चोसक्कित्ता समणस्स भगवओ महावीरस्स वहाए सरीरगंसि तेयं निसिरई' पीछे हटकर उसने श्रमण भगवान महावीर को मारने के लिये अपने शरीर में से तेजोलेश्या निकाली 'से जहानामए, बाउकलियाइ चा पायमंडलियाइ वा, सेसि वा, कुइइंसिया वा थंभंसि वा, थुभंसि या, आवरिज्जमाणी वा निवारिज्जमाणी वा, सा णं तस्थ णो कमइ, नो पक्कमई' जैसे वातोत्कलिका-ठहर २ कर जो वायु चलती है वह, या वातमण्डलिका-मण्डलाकाररूप में जो वायु चलती है वह शैल पर, भीत पर, या स्तंभ पर, या કહ્યું, ત્યારે તેમના પ્રત્યે તે ક્રોધથી પ્રજવલિત થઈ ગયે, રૂણ, કુદ્ધ, કુપિત થઈને તેણે દાંત વડે હઠ કરડવા માંડયા અને ધૂંવાવા થઈને તેણે चातानी तन तश्या समुद्धातथी युत ४१. “ समोहन्नित्ता सचट्ठपयाइं पच्चोसका" पछी सात म18 310 पाछ। ४थी. " पच्चोसक्कित्ता समणस्स भगवओ महावीरस्स वहाए सरीरगंसि तेय निसिरइ" पाछ। हीन તેણે શ્રમણ ભગવાન મહાવીરને મારી નાખવા માટે પિતાના શરીરમાંથી तसवेश्या छ।डी. “से जहा नामए वाउकलियाइ वा, वायमंडिलियाइ वा, सेलसि वा, कुइडंसि वा, थंभंसि वा, थुसि वा, आवरिज्जमाणी वा निवारिज्जमाणी वा, सा णं तत्थ णो कमइ, नो पकमइ” भ पातilas qये १२ये થંભી જઈને વાતે વાયુ, અથવા વાતમંડલિકા–ગોળાકારમાં જે પવન વાય છે તે-વંટોળીઓ, તે પર્વત પર, દિવાલ પર, સ્તંભ પર કે સ્તુપ પર ખલિત
શ્રી ભગવતી સૂત્ર: ૧૧