Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 832
________________ ८१८ भगवतीसूत्रे हणाए सर्टि भत्ताई अणलगाए छेदित्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा उडूं चंदिम जाव गोविज्ज विमाणे वाससयं वीयीवइत्ता सव्वटसिद्धे महाविमाणे देवत्ताए उववजिहिइ, तत्थ णं देवाणं अजहन्नमणुकोसेणं तेत्तीसं सागरोवमाइं ठिई पणत्ता, तत्थ गं सुमंगलस्स वि देवस्स अजहन्नमणुकोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता। से गं भंते सुमंगले देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिइ जाव अंतं करेहिइ ॥सू०२१॥ छाया-एवं खलु देवानुमियाणाम् अन्तेवासी कुशिष्यो गोशालो नाम मङ्खलिपुत्रः, स खलु भदन्त ! गोशालो मङ्गलिपुत्रः कालमासे कालं कृत्वा कुत्र गतः ? कुत्र उत्पन्नः ? एवं खलु गौतम ! मम अन्तेवासी कुशिष्यो गोशालो नाम मङ्खलिपुत्रः श्रमणघातको यावत्-छद्मस्थ एव कालमासे कालं कृत्वा ऊर्च चन्द्रमो यावत्-अच्युते कल्पे देवतया उपपना, तत्र खलु अस्त्ये केषां देवानां द्वाविंशति सागरोपमाणि स्थितिः प्रज्ञता, तत्र खलु गोशालस्यापि देवस्य द्वाविंशति सागरोपमाणि स्थितिः पज्ञप्ता, स खलु भदन्त ! गोशालो देदस्तस्मात् देवलोकात् आयुःक्षयेग, भवक्षयेण, स्थितिक्षयेग, यावत् कुत्र उपपत्स्यते ? गौतम ! इहैव जम्बूद्वीपे, द्वोपे, भारतेवर्षे विन्ध्यगिरिपादमूले पुण्ड्रेषु जनपदेषु शतद्वारे नगरे समूर्तेः राज्ञोः भद्रायाः भार्यायाः कुक्षौ पुत्रत्वेन प्रत्यायास्यति । स खलु तत्र नवानां मासानां बहुप्रतिपूर्णानां यावत् व्यतिकान्तानां यावत् सुरूपो दारकः प्रत्यायास्यति, यस्यां रजन्यां च खलु स दारको जनिष्यते तस्यां रजन्यां च खलु शतद्वारं नगरं साभ्यन्तरबाज़ भाराग्रशश्व कुम्भारशश्च पदमवर्षश्च, रत्नवर्षश्च वर्षों वर्षिष्यति । ततः खलु तस्य दारकस्य अम्बापितरौ एकादशे दिवसे व्यतिक्रान्ते यावत् संभाप्ते द्वादशाहदि से इदमेतद्रूपं गौणं-गुगनिष्पन्नं नामधेयं करिष्यतः, यस्मात् खलु अस्माकम् अस्मिन् दारके जाते सति शतद्वारं नगरं साभ्यन्तरवाह्यं यावर वर्षा वृष्टाः, तद् भवतु खलु अस्माकम् अस्य दारकस्य नामधेयं महापदमो महापद्मः, तस्य खलु दारकस्य अम्बापितरौ नामधेयं करिष्यतो महापद्म इति । ततः खलु तं महापद्म दारकम् अम्बापितरौ साति શ્રી ભગવતી સૂત્ર : ૧૧

Loading...

Page Navigation
1 ... 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906