Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमै यवन्द्रिका टीका श० १५ उ०१ सू०१६ गोशालकवृत्तान्तनिरूपणम् ७१५ आत्मानं भावयन् विहरति, तत् श्रेयः खलु यावत्-इदमेतद्रूपं व्याकरण-प्रश्नम् , व्याकर्तुम्-प्रष्टुमिति कृत्वा, यत्रैव ममान्तिकमासीत् , तत्रैव शीघ्रमागतोऽसीति, 'से पूर्ण अयंपुला ! अढे समढे ?' तत् कारणात् हे अयंपुल ! ननं-निश्चितं तावत् अयमर्थः समर्थः १ सत्यो वर्तते नो ? इति रीत्या अयंपुलाभिमायं गोशाल: प्रश्नद्वारा प्रकटीकरोति । अयंपुल आह-'हंता, अस्थि' हन्त-सत्यम् अस्ति, यथा भवान् ममाभिपायं प्रकटयति तथैव वर्तते इति भावः । अथ गोशालो वस्तुस्थितिमपलपति-'तं नो खलु एस अबकूणए, अंबचोयएणं एसे' तत्-तस्मात्कारणात् , नो खलु एतत् आनकूणकम्-आमास्थिकम् वर्तते, अपितु आम्रत्वक् खलु एषा वर्तते, तथा च मां दृष्ट्वा परावर्तयता भवता यद् आम्रास्थिकतया संभा. वितं तदिदं किल आम्रास्थिकं न भवति, यद् व्रतीनामकल्प्यं भवेत् किन्तु इदं नगरी में हालाहला कुभकारिणी के कुभकारापण में आजीविक संघ. सहित आजीविकसिद्धान्त से अपनी आत्मा को भावित करते हुए ठहरे हैं सो मुझे यही श्रेयस्कर है कि मैं इस प्रकार के इस प्रश्न के उत्तर को चलकर उन्हीं से पुछ् । सो इसी विचार से तुम मेरे पास यहां शीघ्र आये हुए हो। 'से नूर्ण अयंपुला ! अढे समहे' हे अयंपुल! यही बात है न ? तप अयंपुल ने कहा-'हंता अस्थि' हे भगवन् ! जैसा मेरा अभि. प्राय आपने कहा है, वह वैसा ही है। अब गोशाल वस्तुस्थितिका अपलाप करने के निमित्त कहता है-'तं नो खलु एस अंचकूणए, अंबचोथएणं एसे' यह आम की गुठली नहीं है, यह तो आम की छाल है-तथाच मुझे देखकर जो लौटते हुए आपने इसे आमकी गुठली समझ लिया है-सो वह यह नहीं है यह तो व्रती पुरुषों के लिये अकल्प है। ણીને કુંભકારાષણમાં આજીવિક સંઘસહિત, આજીવિક સિદ્ધાન્ત વડે પિતાના આત્માના ભાવિત કરતા વિચારી રહ્યા છે તે મારે માટે એજ શ્રેયસ્કર છે કે તેમની પાસે જઈને મારા આ પ્રશ્નનો ઉત્તર પૂછું આ પ્રકારને વિચાર भाववाथ तुरत १ भारी पासे यादया मान्य छे. “ से नूणं अयंपुला! अट्रे समटे" अयपुर ! शुभारी पात भरी छे २१ त्यारे -मय से उद्य:-"हंता अत्थि" लगवन् ! स.पनी वात सवथा सत्य छे. ते પ્રશ્નનો ઉત્તર જાણવા માટે જ આપની પાસે આવ્યો છું. હવે ગોશાલક વસ્તુસ્થિતિને અપલાપ (વિપરીત પ્રતિપાદન) કરવા નિમિત્તે આ પ્રમાણે કહે छे-" तं नो खलु एस अंबकूगए, अंबचोयएणं एसे" 21 रीनी गोटी नथी, પણ કેરીની છાલ જ છે. તમે મારા હાથમાં રહેલી વસ્તુને કેરીની ગોટલી સમજીને પાછાં ફરી ગયા, પરંતુ આ કેરીની ગેટલી નથી, ઘતી જનેને
શ્રી ભગવતી સૂત્ર: ૧૧