Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
शेपस
द्र० कामलताशब्दः ।
* शेतेऽनेनेति शेषः, "भापाचणि-" ( उणा२९६ ) इति पः ।
शेपम् - न.६१० - सिंग, पुरुष यिह्न.
द्र० कामलताशब्दः ।
* शेतेऽनेन " शीङ्गःफश्र " - ( उणा - ९८२ ) इति चकारात् पसि शेप: क्लीबलिङ्गः । शेपाल - न.
११६७ - सेवास, सीस,
द्र० जलनीलिकाशब्दः ।
* शेतेऽम्भसीति शेपाले " शीडस्तलकूपालवालणूवलणूवलाः”–(उणा-५०१) इति साधुः । पुंक्ली - बलिङ्गोऽयम् । शेफ-५-६१०-(शे.१२८ ) - सिंग, पुरुष चिह्न.
द्र० कामलताशब्दः ।
शेफस- न.-६१०- (शे.१२८) लिंग, पुरुष चिन्ह, द्र० कामलताशब्दः ।
७१६
शेमुषी - स्त्री - ३०९ - मुद्धि.
द्र० उपलब्धिशब्दः |
* शेत इति शेमोहस्तं मुष्णातीति शेमुषी, मूलविभुजादित्वात् के ङीः, शमेः क्वसौ ङयां वा, पेचुषीवत् । शेलु -५ - १९४४ - मोटी गुट्टी.
श्लेष्मातक, 'सेल' |
शेरतेऽस्मिन्निति शेलः पुंलिङ्ग, "शिङ्गो लुः” (उणा ८२०) ।
शेव-५ - १३४४ - (शे. १८६ ) - २७, भालु. द्र० अनिमिषशब्दः ।
शेवधि - ५ - १९२- भडार, निधान. निधान, कुनाभि, निधि |
* शेते शेवं स्थाप्यधनं " शीङ्गापो ह्रस्वश्व वा"( उणा - ५०६ ) इति वः, तद्धीयतेऽस्मिन्निति शेवधिः पुंसि "व्याप्यदाधारे" || ५|३|८८|| इति किः, पु क्लबयोर्वाचस्पतिः यदाह
"निधिः शेवधिरस्त्रियाम्" । शेषल - न. -- १९६७ - सेवास, सीस.
Jain Education International
अभिधानव्युत्पत्ति
द्र० जलनीलिकाशब्दः ।
* शेतेऽम्भसीति शेवलं " शीडस्तलकूपालवाल -
वलवला : " - ( उणा - ५०१ ) इति साधुः । पुंक्लीनलिङ्गोऽयम् ।
शेषाल - न. -- ११६७-सेवास, सीस. द्र० जलनीलिकाशब्दः ।
* शेवालं तु शेवालस्य जपादित्वाद् वत्वं साधुः, पुंक्लीचलिङ्गोऽयम् ।
शेष - ५ - १३०७ - शेषनाग
द्र० अनन्तशब्दः ।
* श्लिष्यति अस्मिन् धात्रीति शेषः, "श्लिषेः शे च " - (उणा--५४३) इति षः, शिष्यत इति वा, "शेतेऽस्मिन् हरिः" इत्यन्ये । शेषाहिनामभृत्-५ - २२५-(शे.७७)-गहेव. द्र० अच्युताग्रजशब्दः ।
शैक्ष-५ - ७९- नवीन शिष्य, प्रथम शिक्षा सेना२. [ प्राथमकल्लिक |
* शिक्षाशीलमस्येति शैक्षः, 'अस्वाच्छत्रा -- देरञ" || ६|४१६०॥ इत्यन् । शिक्षायां भव इति वा “शिक्षादेवाऽण" ||६|३ | १४८ || इत्याण् । शेर्पा च्छेदिक-५-३७३ - १६ ४२वा योग्य. [] शीर्षच्छेद्य ।
* शीर्षच्छेदमहतीति शेषच्छेदिकः, "तमहति " ||६|४|१७७॥ इतीकणू । शैल - ५-१०२७-५वत.
द्र० अचलशब्दः ।
* शिलानामयमिति शैलः, शिलाः सन्त्यत्रेति वा ज्योत्स्नादित्वाद |
शैलधन्वन - ५ - २००- (शे.४४)- २४२. द्र० अट्टहासिन्शब्दः । शैली-स्त्री.- २०५-(शे.५६ ) - पार्वती.
द्र० अद्रिजाशब्दः ।
शैली - स्त्री - १३६१ - ( शे. १८८ ) - वालुअ अलानाभની ત્રીજી તરક.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544