Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 522
________________ हिज्जल अभिधानव्युत्पत्ति हिज्जल-धु-११४५- पाथीभ तुनित२. * हिम प्रतिष्ठतेऽस्मात् , हिम प्रस्थे अस्य निचुल, इज्जल, 'अम्बुज' । वा हिमप्रस्थः । * हिनोति इति हिज्जलः । हिमवत्-५-१०२७-हिमा५ ५ त. हिजीर-धु-१२२९- हाथाना पो माधवानी द्र. अदिराजशब्दः । सin. * हिममस्त्यस्मिन् इति हिमवान । द्र० अन्दुकशब्दः । हिमवदुहितृ-स्त्री-९-(प.)-गौरी. * हिनस्ति इति हिजीरः, "जम्बीर:"-(उणा हिमवद्धस-धु-१०२८--(शे.-1५८)-342:५६ ४२२) इतीरे निपात्यते । पत. हिडिम्बनिषदन-धु-७०८-भीमसेन. द्र० अष्टापदशब्दः । द्र० किर्मीरनिषदनशब्दः । हिमवातापहशुक-न.-६७५-२॥ आदि, टा, * हिण्डते वनमध्ये इति हिडिम्बः “हिडिविले:" પવન વગેરે રોકવાનું વસ્ત્ર. (उणा-३२४) इति साधुः, तस्य निपटनः हिडिम्वनिपदनः । ट्रक नीशारशब्दः । 'हिण्डिर'-५-१०७७ -- समु३५. हिमवालुका-स्त्री. ६४३.७५२. द्र० अब्धिकफशब्दः । द्र० कयूरशद्धः । 'हिण्डीर'-५---१०७७ -समु३५. * हिमा चासो वालुका च इति हिमवालुका । द्र० अधिकपशब्दः । (हिमसंहति) -!- १ ०७२ -हिमनी सभू. (हिण्डोलक)-धु-७५८-छायो. [] हिमानी । ट्रय दोलाशब्दः। हिमा-श्री-२०५-(श. '५3) -पावती. हिम-न.-१०७२-दिम, आ. द्र अद्रिजाशब्दः । द्र. अवश्या यशब्दः । हिमांशु-पु-१०४३-३५. * हिनोति वर्धते जलमनन इति हिमम् , द्र० कलधौतशब्दः । "अहिभ्यां वा"-(उणा--३४१) इति किद् मः । हिमागम-१५६-(श.२५)-डेमन्त ऋतु. हिम-धु-१३८५-शीतग, . 0 हेमन्त, प्रसल, रौद्र । द्र० जडशब्दः । हिमानी-स्त्री-१०७२-हिमानी समय. * हिनोति इति हिमः "अहिभ्यां वा" (उणा (हिमसंहति) । ३४१) इति किद् मः । * महद् हिम इति हिमानी हिमस हतिः, हिमद्युति-धु-१०५-यद्र "यवयवनारण्य"-॥२।४।५५।। इति की आन चान्तः । द्र. अत्रिदृग्जशब्दः। हिमालय--१०२७-हिमालय. * हिमा ग्रुतयो यस्य स तथा हिमद्युतिः यौगि- ट्र० अद्रिराजशब्दः । कत्वात् शीतांशुः । * हिमस्यऽऽलयः इति हिमालयः । हिमप्रस्थ-धु-१०२७-लिभासय ५'त. हिरण्यमयी-स्त्री-१४६४-सुवानी प्रतिभा द्र. अद्रिरोजशब्दः । 17 हरिणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544