Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
हिज्जल
अभिधानव्युत्पत्ति हिज्जल-धु-११४५- पाथीभ तुनित२.
* हिम प्रतिष्ठतेऽस्मात् , हिम प्रस्थे अस्य निचुल, इज्जल, 'अम्बुज' ।
वा हिमप्रस्थः । * हिनोति इति हिज्जलः ।
हिमवत्-५-१०२७-हिमा५ ५ त. हिजीर-धु-१२२९- हाथाना पो माधवानी द्र. अदिराजशब्दः । सin.
* हिममस्त्यस्मिन् इति हिमवान । द्र० अन्दुकशब्दः ।
हिमवदुहितृ-स्त्री-९-(प.)-गौरी. * हिनस्ति इति हिजीरः, "जम्बीर:"-(उणा
हिमवद्धस-धु-१०२८--(शे.-1५८)-342:५६ ४२२) इतीरे निपात्यते ।
पत. हिडिम्बनिषदन-धु-७०८-भीमसेन.
द्र० अष्टापदशब्दः । द्र० किर्मीरनिषदनशब्दः ।
हिमवातापहशुक-न.-६७५-२॥ आदि, टा, * हिण्डते वनमध्ये इति हिडिम्बः “हिडिविले:"
પવન વગેરે રોકવાનું વસ્ત્ર. (उणा-३२४) इति साधुः, तस्य निपटनः हिडिम्वनिपदनः ।
ट्रक नीशारशब्दः । 'हिण्डिर'-५-१०७७ -- समु३५.
हिमवालुका-स्त्री. ६४३.७५२. द्र० अब्धिकफशब्दः ।
द्र० कयूरशद्धः । 'हिण्डीर'-५---१०७७ -समु३५.
* हिमा चासो वालुका च इति हिमवालुका । द्र० अधिकपशब्दः ।
(हिमसंहति) -!- १ ०७२ -हिमनी सभू. (हिण्डोलक)-धु-७५८-छायो.
[] हिमानी । ट्रय दोलाशब्दः।
हिमा-श्री-२०५-(श. '५3) -पावती. हिम-न.-१०७२-दिम, आ.
द्र अद्रिजाशब्दः । द्र. अवश्या यशब्दः ।
हिमांशु-पु-१०४३-३५. * हिनोति वर्धते जलमनन इति हिमम् ,
द्र० कलधौतशब्दः । "अहिभ्यां वा"-(उणा--३४१) इति किद् मः ।
हिमागम-१५६-(श.२५)-डेमन्त ऋतु. हिम-धु-१३८५-शीतग, .
0 हेमन्त, प्रसल, रौद्र । द्र० जडशब्दः ।
हिमानी-स्त्री-१०७२-हिमानी समय. * हिनोति इति हिमः "अहिभ्यां वा" (उणा
(हिमसंहति) । ३४१) इति किद् मः ।
* महद् हिम इति हिमानी हिमस हतिः, हिमद्युति-धु-१०५-यद्र
"यवयवनारण्य"-॥२।४।५५।। इति की आन चान्तः । द्र. अत्रिदृग्जशब्दः।
हिमालय--१०२७-हिमालय. * हिमा ग्रुतयो यस्य स तथा हिमद्युतिः यौगि- ट्र० अद्रिराजशब्दः । कत्वात् शीतांशुः ।
* हिमस्यऽऽलयः इति हिमालयः । हिमप्रस्थ-धु-१०२७-लिभासय ५'त. हिरण्यमयी-स्त्री-१४६४-सुवानी प्रतिभा द्र. अद्रिरोजशब्दः ।
17 हरिणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544