Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
हृष्टमानस
अभिधानव्युत्पत्ति
हृष्टमानस-पु.-४३५-२नही.
[1 प्रमनस् , हर्षमाण, विकुर्वाण ।
* हाट मानसमस्य इति हृष्टमानसः। हे-अ.-१५३७--समाधन माटे १५रातो .
द्र० अङ्गशब्दः । * हिनोति हे विचू यथा
"! हेरम्बिकमम्बेति ।" हेक्का -स्त्री-४६८-९४ी.
हिक्का, हल्लाम।
४. हेगिति कायति इति हेकका । हेति-स्त्री-७७३-१२२.
द्र अस्त्रशब्दः ।
* हन्यते अनया इति हेतिः, मानिनि-" ।।।३१९४|| इति तो निपात्यते । हेति स्त्री-११८२-मालिनी वा, ..
द्र. अनिमशब्दः।
*हिनोत्यनया इति तिः “मानिहति-" ।। ९.४।। इति क्तौ निपात्यते । हेतु-.-१५१३-५.२५२१.
द्र० काग्णशब्दः।
* हिनोति वने इति हेतुः पुलिङ्गः । (हेम)-.--१०४३-सान
द्र० अनशब्दः । हेमकन्दल --१०६६-५२वा.
ट्र० प्रवालशब्दः ।
* हेग्नः कन्दल इव इति हेमकन्दलः। हेमतार-न....१०५२-मोरयुथु.
द्र० कांस्पनीलशब्दः ।
* हमवत्तार इति हेमतारम् । हेमदुग्धक-धु-११३२--31 13.
द्र० उदुम्बराब्दः।
* हेगवण दम्बमस्य हेमदुग्धकः । हेमन्- --१५३३-मा
० अजुनशब्दः।
* हिनोति इति हेम, क्लीबलिङ्गः “मन्" (उणा-९१२) इति मन् “क्षुहिन्यां-" (उणा-३४१) इति में हेमम् अकारान्तः पुंकलीबलिङ्गोऽपि । हेमन्त-५-१५६-डेमन्तरतु.
द्र. प्रसलशब्दः ।
* हन्ति दिनमासो, हिन्वन्ति वन्त रात्रयोsतिवा हेमन्तः “सीमन्तहम-' (उणा-२२२) इत्यन्तान्तो निपात्यते हिमोऽन्तोऽस्येति पृषोदरादित्वात् वा । हेमपुष्पक-धु-११४६- पायपो.
1 चम्पक, 'चाम्पेय' ।
* हेमवण पुपमस्य इति हेमपुष्पकः । हेमपुप्पिका स्त्री-११४८-५७५वी दुध, __* गव पुष्पमस्या इनि गयी, अमत्'
-॥२४॥५६॥ इनिजीः । 'हेमवती'--स्त्री-११४६-४,२९.
द्र. अभयाशब्दः । हेमाध्यक्ष---१२३ (शे० २१)-सु० ५२ने। અધિકારી
[] गौरिक, कनकाध्यक्ष, [हरिक शि० ।। हेरम्ब-पु-२०७-२ पति.
ट्र० आग्गशब्दः । * प्रत्यूहे रम्बते शब्दायते इति हेरम्बः, पृषो गदित्वात् देश्योऽपि बहुशः संस्कृते प्रयुक्तत्वात्
निबद्धः । हेरम्ब-पु-१२८३ (शे० १८४)-- .
द्र० कामरशब्दः । हेरिक-पु-७३३-त५२.
द्र० अयमपशब्दः । *हिनोति परगष्ट गच्छति इति हेरिका, कशिक".. (उणा- ४५) इतीके. निपात्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544