Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 526
________________ हृष्टमानस अभिधानव्युत्पत्ति हृष्टमानस-पु.-४३५-२नही. [1 प्रमनस् , हर्षमाण, विकुर्वाण । * हाट मानसमस्य इति हृष्टमानसः। हे-अ.-१५३७--समाधन माटे १५रातो . द्र० अङ्गशब्दः । * हिनोति हे विचू यथा "! हेरम्बिकमम्बेति ।" हेक्का -स्त्री-४६८-९४ी. हिक्का, हल्लाम। ४. हेगिति कायति इति हेकका । हेति-स्त्री-७७३-१२२. द्र अस्त्रशब्दः । * हन्यते अनया इति हेतिः, मानिनि-" ।।।३१९४|| इति तो निपात्यते । हेति स्त्री-११८२-मालिनी वा, .. द्र. अनिमशब्दः। *हिनोत्यनया इति तिः “मानिहति-" ।। ९.४।। इति क्तौ निपात्यते । हेतु-.-१५१३-५.२५२१. द्र० काग्णशब्दः। * हिनोति वने इति हेतुः पुलिङ्गः । (हेम)-.--१०४३-सान द्र० अनशब्दः । हेमकन्दल --१०६६-५२वा. ट्र० प्रवालशब्दः । * हेग्नः कन्दल इव इति हेमकन्दलः। हेमतार-न....१०५२-मोरयुथु. द्र० कांस्पनीलशब्दः । * हमवत्तार इति हेमतारम् । हेमदुग्धक-धु-११३२--31 13. द्र० उदुम्बराब्दः। * हेगवण दम्बमस्य हेमदुग्धकः । हेमन्- --१५३३-मा ० अजुनशब्दः। * हिनोति इति हेम, क्लीबलिङ्गः “मन्" (उणा-९१२) इति मन् “क्षुहिन्यां-" (उणा-३४१) इति में हेमम् अकारान्तः पुंकलीबलिङ्गोऽपि । हेमन्त-५-१५६-डेमन्तरतु. द्र. प्रसलशब्दः । * हन्ति दिनमासो, हिन्वन्ति वन्त रात्रयोsतिवा हेमन्तः “सीमन्तहम-' (उणा-२२२) इत्यन्तान्तो निपात्यते हिमोऽन्तोऽस्येति पृषोदरादित्वात् वा । हेमपुष्पक-धु-११४६- पायपो. 1 चम्पक, 'चाम्पेय' । * हेमवण पुपमस्य इति हेमपुष्पकः । हेमपुप्पिका स्त्री-११४८-५७५वी दुध, __* गव पुष्पमस्या इनि गयी, अमत्' -॥२४॥५६॥ इनिजीः । 'हेमवती'--स्त्री-११४६-४,२९. द्र. अभयाशब्दः । हेमाध्यक्ष---१२३ (शे० २१)-सु० ५२ने। અધિકારી [] गौरिक, कनकाध्यक्ष, [हरिक शि० ।। हेरम्ब-पु-२०७-२ पति. ट्र० आग्गशब्दः । * प्रत्यूहे रम्बते शब्दायते इति हेरम्बः, पृषो गदित्वात् देश्योऽपि बहुशः संस्कृते प्रयुक्तत्वात् निबद्धः । हेरम्ब-पु-१२८३ (शे० १८४)-- . द्र० कामरशब्दः । हेरिक-पु-७३३-त५२. द्र० अयमपशब्दः । *हिनोति परगष्ट गच्छति इति हेरिका, कशिक".. (उणा- ४५) इतीके. निपात्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544