Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 527
________________ ८१७ प्रक्रियाकोशः होमभस्म हेला-स्त्री-५८९-स्त्रीशरीरमा विविशेष. हरिक-५-७२३-(शि.१२) सुवा' ५२ने। * हेलन हावस्य प्रसरण इति हेला, अङ्गस्य । अधिकारी भूयान विकारः । 0 भौरिक, कनकाध्यक्ष, [हेमाध्यक्ष शि. १२] हेलि-५-९६-सू'. हैहय-यु-७०२-तवाय. द्र. अंशुशब्दः । ट्र० अर्जुनशब्दः। * हेलयतिः क्रीडयत्यं शूनिति हेलिः, "स्वरेभ्य * हैह्यस्यापत्यं वृद्ध इति हैहयः । इ."-उणा-६.६) इनि इः । होतृ-५-८१९-*६ ॥२. हेलि-धु-, १८-(शे. १०८)-१२। महोत्सव, 1 ऋविद् । 0 [इन्द्राणीमह शे० १०४]] ___* जुहोतीति होता, 'हृद्ग-” (उणा-८६३) हेषा--त्री-१४०५-याने २३वान. इति तृः। द्वेषा । होत्र-.-८२१-डाम. * हेषण इति हेपा । द्र० आहुतिशब्दः । हेषिन्-धु-१२३३-(श० १७८)-यो.. * हृयते इति होत्रम् “हुयामा-” (उणा-- ट्र० अवनशब्द । ४५१) इति त्रे होत्रम् । है-अ.-१५३७-संयोधन माटत . होत्रीय-.--९९६-होममाटेनी वन्तुगी 14___ द्र० अङ्गशब्दः । पानी नया. हमवत-पु-११९७-वि५. [] हविगे ह । द्र० अङकोल्लसारशब्दः । __* जुह्वति अस्यां इति होत्रा "हुयामा"(उणा-- * हिमवति भवः इति हैमवतः । ४५१) इति त्रः, हौत्रैव होत्रीयम, “होत्राया ईयः" (हेमवत)-j-९४६-यभवत क्षेत्र ।।७।२।१६३।। इति स्वार्थ ईयः । हैमवती-धी-१०८२- ०नही. होम-धु-८२१-डोम, देवयन. ट्र. ऋषिकुल्याशब्दः । ट्र० आहुतिशब्दः । * हिमवतः प्रभवति इति हैमवती 'प्रभवति" * हृयते इति होमः, "अमेरि-" (उणा॥६।३।१५७|| इत्यण् । ३३८) इति मः। मवती-स्त्री-२०५-(श. ११)-पाती, होमकुण्ड-न.-८३३-हाम खानी ट्र. अट्रिजाशब्द।। ] हवित्री। हैयङ्गवीन-.-४०७ -भा २५ असेहोसी * होमाय कुण्डौं इति होमकुण्डम । गायना धनु ] होमधम-४-८३७--हमने धूमा1. * ह्यो गोदोहस्य विकारो हैयङावीनं "ह्योगोदो" [] निगण । ॥६॥२॥५॥ इति ईनन प्रस्तावाद् घृतं लभ्यते * होमे धूमः इति होमधूमः । कात्यो नवनीतमित्याह । होमभस्म---८३७-हामनी २॥. वत्)-५-७४६- ५ २९यक्त क्षेत्र 0 वैष्टुत । अ. १०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544