Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 525
________________ प्रक्रियाकोशः हृषीक ___* हरति मनः इनि हृद नपुसकः "बहुलम्" | * हृदयङ्गमता हृदयगायत्वम् । ।।५।१२।। इति दुक ।। हृदयस्थान- ६०२-७ती. हृद--.-६२३-६यनी २६२नो मन माने! द्र० उरसूशब्द:। भांसपि. * हृदयस्य बुक्कयोः स्थान इति हृदयस्थानम । द्र बुक्कशब्दः । * हियते इति हृद। हृदयालु-पु-३४५-परि५७१ मानवा. द्र० चिहपशब्दः । हृद-न.--१३६९-मन, चित्त. * प्रास्त हृदयं मनोडस्त्यम्य इति हृदयाल: द्र० अन्तःकरण शब्दः । "कृपाहृदयालः" ।।७।२।४२।। उत्यादः । ___ * द्वियने विषयः इनि हत् "बद्दलम' ।।५।१।२।। (हृदयेश)-'-', १६-५ति. इति दुक । द्र. कान्तराद्धः । हृदयवक्त्रावर्तिन-५---१२३६ -१य, ५२ * हृदयस्य इष्टः इति हृदयेगः । પ્રશસ્ત આવવાળે છેડે. O श्रीवृक्षकिन् । हृदयेशा-स्त्री-, १६-५ना. * हृदय वक्त्रे च प्रशस्ता रोमावर्ताः मन्त्यस्य ट्र० कान्ताशब्दः। इति हृद्वक्त्रावर्ती । * हृदयस्ये या इतिहदयेगा। हृदय--.-६०३-२५, २त:४२०२१. हृद्य-न.-१८४५. २. द्र० स्तनान्तरदाब्दः । ट० अभिरामशब्दः । * "गवदय' (उणा-३७०) इत्यये निपात * हृदयस्य प्रिय इति हृद्य "हृद्यपद्य-" ॥७ नाद् हृदयम । ।१।११।। इति यः "हृदयस्य हल्लाम" ।।३।। हृदय-न.-६२३-ध्यानी मनी भास२ । ०४॥ इति हृदादेशः। भांसपि. हृल्लास--४६८-९७१. द्र० बुक्काब्दः। हिक्का, हेक्का । * हियते इति हृदयम् । * हृदय लमत्यनेन इति हल्लासः, "हदयस्य हृदय--.-१३६९-चित्त, मन, हल्लास--" ||३१२१९४|| इति हटादेशः । द्र० अन्तःकरणशब्दः । हृल्लेख-'.-३१४--8 . * हियते इति हृदयं “गयहृदय-" (उगा३७०) इत्यये निपात्यते । द्र० अनिशब्दः । * हृदयंलेवति इति हृदयलयः "हृदयस्य हृदयङ्गम-न.-२६८-युक्तिवाणक्यन. [] संगत। हल्लास " || ३ ४|| इति हृदादेशः । * हृदयं गच्छति इति हृदयङ्गमम, “नाम्नो | हृषीक-.-१३८३-न्द्रिय. गमः-" ॥५॥१३९॥ इति ग्वः । द्र० करणशब्दः। हृदयङ्गमता-बी-६७--अभुवानीना 13 भोगण *हान्त्वनेन इनिन हपीक “ऋजिश्र" (रणाभान हरनारी पाणी. ५५४) इति किदीपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544