Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 523
________________ हिरुकू प्रक्रियाकोशः ८१३ * हिरण्यम्य विकारो हिरण्यमयी. "सारवैश्वा- ___ * हिरण्य नाभावस्य इति हिरण्यनाभः, “नामें कमैत्रय"-||७|४|३०|| इति मयटि यलोपः । नाम्नि"-||७३।१३४॥ इत्यादसमासान्तः । हिरण्य-न.-१९२-धन. हिरण्यनाभ-धु-२१९ (२.१८)-वि. द्र० अर्थशब्दः । द्र० अच्युतशब्दः । * हियते इति हिरण्य , “हिरण्यपजन्यादयः" हिरण्यवाहु-स्त्री-१०९०-शाय नही. (उणा-३८०) इति साधुः । - शोण, 'हिरण्यवाह' । हिरण्य-पु.--.-१०४३-सोनु. हिरण्य वहति इति हिरण्यबाहः 'मिवहि"-. द्रअर्जुनशब्दः । (उणा -७२६) इत्युण । * ह्रियते इति हिरण्यम् पुक्लीबलिङ्गः, “हिरण्य- हिरण्यरेतम्-'-१९७-२४२. पजन्य"-(उगा-३८०) इत्यन्ये निपात्यते । द्र० अहहासिनशब्दः ।। हिरण्य--.-१०४५-सानुघरेला याभूप वगेरे. * हिरण्य रतोऽस्य इति हिरण्यरेताः, अग्नि द्र० अकुप्यशब्दः । भूतिना हाभुना हिण्य प्रसूतमिति । * ह्रियते इति हिरण्यम् । हिण्यरेतस्-धु-१०९७--1. हिरण्य-y-.--१२०६-३४१. द्र० अग्निशब्दः । द्र० कपद शब्दः । ॐ हियते इति हिण्यः पु क्लीचलिङ्गः । * हिरण्य तोडम्प इति हिरण्यरेताः यत् हिरण्यकशिपु-४-२२१-विशुनी रा. स्मृतिः-- "अग्नपत्य प्रथम मुवागम्' इति । द्र० अरिष्टशब्दः । * हिरण्यन युक्तः कशिपुरम्य इति हिरण्य-- | हिरण्यवर्णा -श्री-१०७९-ही. कशिपुः । द्र० आफ्गाशब्दः । (हिरण्यकशिपुदारण)-५-२२१-१५. * हिरण्यन वद्य ते पूज्यते इति हिरण्यवर्गा । द्र० अच्युतशब्दः । 'हिरण्यवाह'-.-१०९०-शो नही. हिरण्यकेश-पु-२१९-(२०१७) -वि. 0 हिरण्यवाहु, शोण । द्र० अच्युतशब्दः । हिरुक्-अ.-१५२७-वि.I, सिवाय. हिरण्यगर्भ--२१३-यमा. द्र, अन्तरेणशब्दः । द्र० अजशब्दः । हिनोति इति हिरूकू, "द्रागादयः"-(उणा* हिरण्य गर्म ऽस्य इति हिरण्यगर्मः, हिरण्यस्य | ८७०) इति निपात्यते, यथा-- गर्भो वा, हिरण्यवर्ण ब्रहाण्डप्रभवत्वात् यत् पुराणम् "हिरुक कमणा मोक्षः' कम क्षय मोक्षः हिरण्यवामभव,दत्राण्डमुदकेशयम् । इत्यर्थः । तंत्र जज्ञे स्वयं ब्रह्मा, स्वयं भर्लोकविश्रतः । हिरुक-अ.-१५३४-पासे. हिरण्यनाभ-४-१०२८-दिमायनो पुत्र. र समया, निकपा । मैनाक, सुनाम । हिनोतीति हिम्क, यथा-"मद्या हिरूक” । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544