Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 521
________________ प्रक्रियाकोशः हाली-श्री-५५५-५-नीनी नानी डन. ट्र. कनिष्टाशब्दः । * हलति इति हाली, ज्वलादिवान ण डंगः । हाव--५-५०९-हावभाव, गयी उन यता स . * स्वचित्तवृत्ति पत्र जुह्वनी ददनां हावय तीति हावो भूतारकादीनां बहुवि कारः । हास-५-७२-तीर्थ २मा नाय ते १८ ५ ही हो हो५. * हासो हास्थमिति । हास---२९.६-२५. ट्र, परशब्दः । * हसन' इति हासः । हासा-स्त्री-२०, -(शे०५३ ) . द्र आंद्रजाशब्दः । हासिका-स्त्री-२९६. दास्य. द्र० घर्षरशब्दः । * हसन इति हामिका "भाव' ।।५।। १२२|| इति णकः । हास्तिक-न-१४१८- दायामाना समूह * हस्तिनाम लिङ्गविशिष्टस्यापि ग्रहणात् हम्तिनीनां वा समूहो हास्तिकम् । हासिनपुर-न.-९७८ दि. द्र० गजाह्वयशब्दः । * हस्तिन्या इद इति हास्तिन तच्च तत्पुर च इति हास्तिनपुरम् । हास्य-५-२०४-नवरस 8 स. * हामं माधुः हास्यः हाम एव वा, सामाजिकानां चर्वणागोचरं गतो हास्यः यदाह न्याय्येव तु रमीमवत् इति । हास्य-न.-२९६-हाय २सनो स्थायिभाव. द्र. ध रशदः । *हसनीय इति हास्यम् । हिङगुलु हाहा-५-१८३----हे। न गया. द्र० गन्धर्वशब्दः । * गानप्रारम्भ हाहाकरणात् हाहाः पुगि : (हाहाहूहू)-पु-१८३--न्या. द्र० गन्धर्व शब्दः । हि-अ.--१५४२-(शे. २००)--५६५२वामा १५२iता शा. द्र० चशब्दः । हिंसा-स्त्री-३७१-हिंसा. द्र० अपासनशब्दः । * हिसन इति हिंसा । हिस्र---३६९-दिस. शगरु, घातक । * हि सनशीलो हिंस्रः, म्यजहिम”--||५|| ७५।। इति रः । हिक्का-स्त्री--४६८-९४ी. 1 हेक्का, हृल्लास । * हिक्कत्यनया इति हिक्का । हिंगु-न--४२२-01 द्र जतुकशब्दः । * हिनोति नासां इति हिङगुः पुकलीचालक "हर्हिन च"-(उणा-७६०) इति गुः । हिंगुनिर्यास'-.--११३९-८॥ ५ो.. द्र अरिष्टशब्दः । हिंगुल-५-१०६१-वि . ट्र कुरुविन्दशब्दः । * हिनोति इति हि गुलः "कुमुल"-(उमा-- १८७) इति उले निपात्यते, पुम्ययम् वाच-पतिस्तु -हिंगुलस्त्वस्त्रियाम” इति क्लीवेऽध्याह. हिगुल्टुरपि । हिङगुलु पु-१०६१-(शि--3) गो. द० कुरुविन्दशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544