Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
हाली-श्री-५५५-५-नीनी नानी डन.
ट्र. कनिष्टाशब्दः ।
* हलति इति हाली, ज्वलादिवान ण डंगः । हाव--५-५०९-हावभाव, गयी उन यता स .
* स्वचित्तवृत्ति पत्र जुह्वनी ददनां हावय तीति हावो भूतारकादीनां बहुवि कारः । हास-५-७२-तीर्थ २मा नाय ते १८ ५ ही हो हो५.
* हासो हास्थमिति । हास---२९.६-२५.
ट्र, परशब्दः ।
* हसन' इति हासः । हासा-स्त्री-२०, -(शे०५३ ) .
द्र आंद्रजाशब्दः । हासिका-स्त्री-२९६. दास्य.
द्र० घर्षरशब्दः ।
* हसन इति हामिका "भाव' ।।५।। १२२|| इति णकः । हास्तिक-न-१४१८- दायामाना समूह
* हस्तिनाम लिङ्गविशिष्टस्यापि ग्रहणात्
हम्तिनीनां वा समूहो हास्तिकम् । हासिनपुर-न.-९७८ दि.
द्र० गजाह्वयशब्दः ।
* हस्तिन्या इद इति हास्तिन तच्च तत्पुर च इति हास्तिनपुरम् । हास्य-५-२०४-नवरस 8 स.
* हामं माधुः हास्यः हाम एव वा, सामाजिकानां चर्वणागोचरं गतो हास्यः यदाह
न्याय्येव तु रमीमवत् इति । हास्य-न.-२९६-हाय २सनो स्थायिभाव.
द्र. ध रशदः । *हसनीय इति हास्यम् ।
हिङगुलु हाहा-५-१८३----हे। न गया.
द्र० गन्धर्वशब्दः ।
* गानप्रारम्भ हाहाकरणात् हाहाः पुगि : (हाहाहूहू)-पु-१८३--न्या.
द्र० गन्धर्व शब्दः । हि-अ.--१५४२-(शे. २००)--५६५२वामा १५२iता शा.
द्र० चशब्दः । हिंसा-स्त्री-३७१-हिंसा.
द्र० अपासनशब्दः ।
* हिसन इति हिंसा । हिस्र---३६९-दिस.
शगरु, घातक । * हि सनशीलो हिंस्रः, म्यजहिम”--||५|| ७५।। इति रः । हिक्का-स्त्री--४६८-९४ी.
1 हेक्का, हृल्लास ।
* हिक्कत्यनया इति हिक्का । हिंगु-न--४२२-01
द्र जतुकशब्दः ।
* हिनोति नासां इति हिङगुः पुकलीचालक "हर्हिन च"-(उणा-७६०) इति गुः । हिंगुनिर्यास'-.--११३९-८॥ ५ो..
द्र अरिष्टशब्दः । हिंगुल-५-१०६१-वि .
ट्र कुरुविन्दशब्दः । * हिनोति इति हि गुलः "कुमुल"-(उमा-- १८७) इति उले निपात्यते, पुम्ययम् वाच-पतिस्तु -हिंगुलस्त्वस्त्रियाम” इति क्लीवेऽध्याह.
हिगुल्टुरपि । हिङगुलु पु-१०६१-(शि--3) गो.
द० कुरुविन्दशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544