Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
८०९
हस्तिषङ्गव
हस्त-पु-८८७-यावीश मांगर प्रमाण
हस्तिनख-पु.-०.८२--नयना ६२वाल से या * हस्यतेऽनेन इति हस्तः ।
ઉતરવાને ઢાળ, हस्त-पु-१२२४-हाथीनी द.
0 नगरद्वारकूटक, परिकूट, (नगरद्वारकूट)।
* हस्तिनख इव इति हस्तिनखः, दुर्ग द्वाराव. [] शुण्डा, कर, हस्तिनाशा ।
तरणार्थ: क्रमनिम्नो मृत्कृटोऽपसोपानाख्यः, बहिरत* हस्तः हस्तक्रियाकारित्वात् ।
टमन्तःसोपानयुक्त युद्धार्थमित्येके । हस्तधारण--.-१५०२-२क्षणायने यापq. 1] परित्राण, पर्याप्ति, (हस्तस्थापन)।
हस्तिनापुर-न.-९७८-1, हस्तिनापुर. * प्रर्तुमुद्यतस्य धारणं रोधो हुस्नधारणम ,
द्र गजाह्वयशब्दः । रक्ष्यस्य पृष्ठे हस्तस्थापन वा ।।
* हस्तिन्याः परं इति हस्तिनापुर' पृषोदराहबन्ध-,-१८-(शि.११) art, lice!.
दित्वात् आत्वम् । द्र उपयमशब्दः ।
हस्तिनासा-स्त्री-१२२४-हाथीनी . हस्तबिम्ब--.-६४९-सायनो थापो.
द० करशब्दः । स्थामक।
* हस्तिनः नामा इति हस्तिनासा । * हस्तस्य विन्य इनि हस्तबिम्ब, कडकमादि-- (हस्तिनी)-२त्री-१२१८ --डायगी. रचितम ।
द्र धेनकाशब्दः । हालेप-'-'. १८. (0.111) । समय । हस्तिनीपुर ।।.- ०.७८-८ स्तिना४२. માં લેપકર તે.
ट्र० गजाह्वयशब्दः । [करण शे 12] |
* हस्तिन्याः पुर' इति हस्तिनीपुरम् । हस्तमूत्र--.-६६३ ५५वा म३ हस्तिपक-(प.प.)----७६२-मरावत.
द्र० आधोरणाशब्दः । द. आचापशब्दः।
* हस्तिन पान्ति इति हस्तिपाः के हस्तिपकाः । * हरते सूयते इति हस्तसूत्रं क्लीवालिया।
| हस्तिमल्ल-धु-१७७-5-ना साथी. (हस्तस्थापन)-न.-१५०२-२२४९यने यावते.
द्र० अभ्रमातङ्गशब्दः । परित्राण, पर्याप्ति, हरतधारण ।
* हस्तिनां मल्लः इति हस्तिमल्लः । हस्तिदन्तक-1.-११-भणी.
हस्तिमल्ल-पु.-२०७-(शे. १ 33-णेश, विनाय. द्र. मृलकशब्दः ।
द्र० आखुगशब्दः । * हारनदन्तप्रतिकृति इति हस्तिदन्तकम ।
हस्तिशाला-स्त्री-९९८-लायामाने २३वानु स्थान हस्तिन--१२१७-पाथी.
- चतुर, (हस्तिशाल) । द्र० अनेकपशब्दः।
* हस्तिनां शाला इति हस्तिशाला । * हस्तः शुण्डाऽस्त्यस्य इति हस्ती, "हस्तदन्न " || ६८| इनीन ।
(हस्तिषङ्गव)----१४२४-११ साथी, अ..१०२
भूत्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544