Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 517
________________ प्रक्रियाकोशः * हर्पण इति हृपः। हर्ष माण- पु - ४३५ - यानंही. [ प्रमनस् हृष्टमानस, विकुर्वाण | * हर्षति इत्येव शीलो हर्प' माणः, "वयःशक्ति"||५|२४|| इति शानः । हल -५ न.-८९१-९१. ४० गोदारणशब्दः | * हलति इति हलं पुंक्लीबलिङ्गः । (हलवोढ़) - ५ - १२६०-नवगणह ० प्रष्टवाहशब्दः । हला- स्त्री-३३४-समोसावा (नाटडनी भाषाभां ) * संख्या आह्वान हला । हलाह-५-१२४३-२ चित घोडो. * चित्रित कर्बुवर्णो हलवदाहन्ति इति हलाहः । हलाहल-५-११९५ विष, २. ० अहिच्छत्रशब्दः । हला, * हलति विविति जटर न हति चेति हाहलः, यथा "कस्य सहयो हलहलः" हालेव हरतीति लक्ष्ये यथा-स्निग्धं भवत्यमृतकल्प हो क हाल विमाप्रगुणं तदेव । हलाहल -५-१२१८- गरोणीनी लत, सांगली [[] अञ्जनाधिका, हालिनी, अञ्जनिका । * हलति न हलति च इति हलाहलः । हलि-पु-स्त्री- ८९० - मोटुण. जित्या । * हलन्त्यनया इति हलि: महद् हलम् ( उणा - ६०७ ) इति इः पुंस्त्रीलिङ्गः । हलिन - ५ - २२४ - देव. द्र० अच्युताग्रजशब्दः । * हलं प्रहरणमस्त्यस्य इति ही । हलिन् - ५ - ८९० - खेडूत. ८०७ Jain Education International "पदिपटि-' द्र० कपेकशब्दः । * हलमस्त्ययस्य इति हली । वृक्ष. हलिप्रिय-५- ११३८-४६ द्र० कदम्बशब्दः । * हलिनः प्रियो इति हरिप्रियः, मुराधि वासनात् । हलिप्रिया - स्त्री--१०२-महिरा हविरशन द्र० अब्धिजाशब्दः । * हलिनो बलस्य प्रिया इति हलिप्रिया | हल्य- न.-९६८-दुणथी मेडायते तर. सीत्य | हव्यम्, * हलस्य कर्पाः क्षेत्र कृष्यत इति कृत्वा "हस्य कर्षे " ||७|१| २६ ॥ इति यः । हल्लक-न.-११६४- सध्या विासी रातु उभय. [] रक्तसन्ध्यक, (रक्तोत्पल) | * हल्लति घूर्णते इति हल्लकम । हल्लीसक- न.- २८१ - स्त्रीमनु भडशे धर्म કરાયેલુ નૃત્ય, * हेल्या लस्यतेऽस्मिन इति हल्ली "कीच क पंचक- " ( उणा - ३३) इत्यादिना निपात्यते क्लीत्रोऽय वाचस्पतिस्तु - “हल्लीसकोऽस्त्रियाम" इत्याह । हव-पु- २६१- मोला ते. ० अभिमन्त्रयन्दः । *वानं इति हवः " भावेऽनुपसर्गाद" ॥५॥ ३।४५ ॥ इत्य श्रोत्वम् । हवन- ५ - ११००- (शे. १७० ) अग्नि. द्र० अनिशब्दः । हवित्री - स्त्री - ८३३ - होम ४२वानो उ [ होमकुण्ड । * हृयतेऽस्यां इति हवित्री "बन्धिवहि-" ( उणा-४५९) इतीत्रः । हविरशन - ५ - १०९७- अग्नि For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544