Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
* हर्पण इति हृपः।
हर्ष माण- पु - ४३५ - यानंही.
[ प्रमनस् हृष्टमानस, विकुर्वाण |
* हर्षति इत्येव शीलो हर्प' माणः, "वयःशक्ति"||५|२४|| इति शानः ।
हल -५ न.-८९१-९१.
४० गोदारणशब्दः |
* हलति इति हलं पुंक्लीबलिङ्गः । (हलवोढ़) - ५ - १२६०-नवगणह
० प्रष्टवाहशब्दः ।
हला- स्त्री-३३४-समोसावा (नाटडनी भाषाभां )
* संख्या आह्वान हला । हलाह-५-१२४३-२ चित घोडो. * चित्रित कर्बुवर्णो हलवदाहन्ति इति हलाहः । हलाहल-५-११९५ विष, २.
० अहिच्छत्रशब्दः ।
हला,
* हलति विविति जटर न हति चेति हाहलः, यथा "कस्य सहयो हलहलः" हालेव हरतीति लक्ष्ये यथा-स्निग्धं भवत्यमृतकल्प हो क हाल विमाप्रगुणं तदेव । हलाहल -५-१२१८- गरोणीनी लत, सांगली [[] अञ्जनाधिका, हालिनी, अञ्जनिका । * हलति न हलति च इति हलाहलः । हलि-पु-स्त्री- ८९० - मोटुण.
जित्या ।
* हलन्त्यनया इति हलि: महद् हलम् ( उणा - ६०७ ) इति इः पुंस्त्रीलिङ्गः । हलिन - ५ - २२४ - देव.
द्र० अच्युताग्रजशब्दः ।
* हलं प्रहरणमस्त्यस्य इति ही । हलिन् - ५ - ८९० - खेडूत.
८०७
Jain Education International
"पदिपटि-'
द्र० कपेकशब्दः । * हलमस्त्ययस्य इति हली ।
वृक्ष.
हलिप्रिय-५- ११३८-४६
द्र० कदम्बशब्दः ।
* हलिनः प्रियो इति हरिप्रियः, मुराधि
वासनात् ।
हलिप्रिया - स्त्री--१०२-महिरा
हविरशन
द्र० अब्धिजाशब्दः ।
* हलिनो बलस्य प्रिया इति हलिप्रिया |
हल्य- न.-९६८-दुणथी मेडायते तर. सीत्य |
हव्यम्,
* हलस्य कर्पाः क्षेत्र कृष्यत इति कृत्वा "हस्य कर्षे " ||७|१| २६ ॥ इति यः । हल्लक-न.-११६४- सध्या विासी रातु उभय. [] रक्तसन्ध्यक, (रक्तोत्पल) | * हल्लति घूर्णते इति हल्लकम । हल्लीसक- न.- २८१ - स्त्रीमनु भडशे धर्म કરાયેલુ નૃત્ય,
* हेल्या लस्यतेऽस्मिन इति हल्ली "कीच क पंचक- " ( उणा - ३३) इत्यादिना निपात्यते क्लीत्रोऽय वाचस्पतिस्तु - “हल्लीसकोऽस्त्रियाम" इत्याह । हव-पु- २६१- मोला ते.
० अभिमन्त्रयन्दः ।
*वानं इति हवः " भावेऽनुपसर्गाद" ॥५॥ ३।४५ ॥ इत्य श्रोत्वम् ।
हवन- ५ - ११००- (शे. १७० ) अग्नि. द्र० अनिशब्दः ।
हवित्री - स्त्री - ८३३ - होम ४२वानो उ
[ होमकुण्ड ।
* हृयतेऽस्यां इति हवित्री "बन्धिवहि-" ( उणा-४५९) इतीत्रः ।
हविरशन - ५ - १०९७- अग्नि
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544