Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
हविगेंह
अभिधानव्युत्पत्ति
द्र० अग्निशब्दः ।
* हव्यं अश्नाति इति हव्याशनः । * हविः अश्नाति इति हविरशनः यौगिकत्वात
हास-पु-२१.६-खास्य. हविभुम् ।
द्र० घर्षरशब्दः। हविगेह--.-०.०.६-- दिनु पर.
* हसनं इति हामः। होत्रीय।
हसम-.-२०.६-२५. * हविषो होतब्यस्य गेह इति हविर्गे हम् ।
ट्र० घर्षरशब्दः । हविष-.-४०७-धी.
* हस्यते इति हसनम् । द्र० आज्यशब्दः ।
हसन--.-२०८-४ ३२४५। ३५ लाय. * दयते इति हविः क्लीवलिङ्गः ।
हसनी--स्त्री-१०२०-सी . हविप -.-८३१-वि, पलिहान.
ट्रक अङ्गारपात्रीपादः । [] मान्नाय ।
* हसत्यनारीः इति हमनी । * हृयते इति हविः क्लीयलिङ्गः ।
हसन्तिका-स्त्री-१०२०- सी. हविष-.--१ १०.शे. १७०) नि.
द्र० अङ्गारपात्रीशब्दः । द्र. अग्निशन्दः।
* अङ्गारहमतीव हसन्ती के हसन्तिका । हविष्य - 1.-४०७-धी.
हसित-न.-२९७-९।२५. ० आज्यशब्दः ।
द्र० घर्षरशन्नः । * हविषे हित इति हविष्य "उवर्णयुगादेः" | हसित--.--११२०.-- १५. ।।७।१।३०॥ इति यः ।
द्र० उच्छ्वसितशब्दः । हत्य--.-८३२...निहाशदेवतासाने सायवा
* हसति स्म इति हमितम् । યોગ્ય દિન.
हस्त-y-.-११२-स्त नक्षत्र.. * दयते इति हत्यम अग्निमुखेन सुरेभ्यो दात -
0 मवितृदैवत । व्यमोदनम ।
___ * हसति इति हस्तः पुकटीवलिङ्गः, "दायगि-" हव्यपाक-y-८३३-९व्याला.
(उणा-२००) इत्यदिना तः । चक।
हस्त-धु--.-,९१-लायन। . * हव्यस्य पाकः इति हयपाकः ।
द्र० करशब्दः । (हव्यभुज)-५-१०९७-नि.
* प्रहसत्यनेन इति हस्तः पुक्लीबलिङ्गः ट्र० अग्निशब्दः ।
"दम्यमि-" (उणा-२००) इति नः हमदिभमुखे
दीयते वा। हव्यवाह-५-१०००.--4नि.
हस्त-पु-५९९--क्यसी भी मने आणीनु द्र० अग्निशब्दः।
प्रमाण. * हव्यं वहति इति हव्यवाहः ।
मध्यमाङ्गलिक रान्तरे प्रामाणिकविशत्यहन्याशन-पु.-१८९१.लि.
गुलप्रमाणवान हस्तः यदाह-"हस्तोऽगुलविंशस्त्या ८० अग्निशब्दः ।
चतुरन्वितया” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544