Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 520
________________ हस्त्यारोह ८१० अभिधानव्युपत्तिहस्त्यागेह---७६२-या ५२ ३२सना२. | हारि-स्त्री-४०.३-भुसाशने सनुदाय. द्र. महामात्रशब्दः। * हार्यन्ते प्राप्यन्ते अन या इति हारिः, * हस्तिनमारोहति इति हस्त्यारोहः. हस्तिनोड 'स्वरभ्यः इ"-(उगा-६०६) । धिकृतः प्रधानभृतः । हाग्नि -'.--१४४४-४-२. हाटक-न.-१०४३-सोनं. ट्र० अभिरामशब्दः । द्र० अनशब्दः । * हरति मनो हारि ग्रहादित्वाणिन। * हटति दीप्यते इति हाटकम, हाटकाकरभव - 'हारित'---१३९४--दारीत पक्षी. त्वाद वा कलीवलिङ्गोऽयम्, घुस्यपि वाचस्पतिः यदाह-"हाटकमन्त्रियां हाटकाकरमभत पलाया - हारित, मृदङ्घर । कुमुमच्छविः' । हान्द्रि-४-१३०४.- जागा (हानि-धु-१५२४--हानि, अ५६२९३. ___ट्रल गौरशब्दः । 0 अपहार, अपचय । * हरिद्राया अब इति हारिद्रः । हायन-५-१५९--१५. हाद- न.-१३७७-प्रेम, ने. द्र० प्रीतिशब्दः । द्र० अन्दशब्दः । * जहानि जिहीत वा भावान इति हायनः "हः * हृदयस्य भावः इति हार्दम् । कालवीयोः" ।।५।१।६८।। इति टनः । हाल-यु-७१२-सालिवाहन न. मालवाहन, सालवाहन शि.:। हार--६५९-ॐ सो 2413 सेरनी हा२. ः हलत्यगतिहृदयं इति हालः. ज्वलादित्वाणः । हारफल-4.-६६०-यांयसरनी हार * हारस्य फलमत्र इति हारफलम । हालक-१२४२-५-पीvी अने सीमी आति पायोडो. हारहर-.-९०३-भहिरा. 1हरिक । द्र० अधिनायब्दः । - हलति श्मां इति हालकः । * हति इन्द्रियाणि इति हारहरम् , "मिन्दरकचूर"-(उणा-४३०) इत्यूरे निपात्यते. हार हालहाल-न-११९०-(शि० १०८)-विप. ३२. द्र० अकोल्लसारशब्दः । दृग द्राक्षा तद् विकारो वा । हारहूग-२त्री-११५६-द्राक्ष हाला-स्त्री-०३-मदिरा, ६३. द्र० गोस्तनीशब्दः । द्र, अब्धिजाशब्दः । * हरति पित्त इति हारहरा "सिन्दर"(उणा. * हलति विलिंग्वत्यङ्ग इति हाला, ज्वयादि-- ४३०) इत्यूरे निपात्यते । त्वात् णः । हारान्तर्मणि-५-६५०-१२ । मध्यमा २१६ | हालाहल--.-११९०.--(शि०१०८)-१५, २. द्र० अङकोल्लमारशब्दः । नायक, तरल । हालिनी-२त्री-१२०८-गणीनी मे बनत. हारस्याऽन्तमध्ये स्थितः मणिः इनि हागन्त 0 अजनाधिका, अञ्जनी, हलाहल । मणिः । * हलत्यवश्य इति हालिनी । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544