________________
हस्त्यारोह
८१०
अभिधानव्युपत्तिहस्त्यागेह---७६२-या ५२ ३२सना२. | हारि-स्त्री-४०.३-भुसाशने सनुदाय. द्र. महामात्रशब्दः।
* हार्यन्ते प्राप्यन्ते अन या इति हारिः, * हस्तिनमारोहति इति हस्त्यारोहः. हस्तिनोड 'स्वरभ्यः इ"-(उगा-६०६) । धिकृतः प्रधानभृतः ।
हाग्नि -'.--१४४४-४-२. हाटक-न.-१०४३-सोनं.
ट्र० अभिरामशब्दः । द्र० अनशब्दः ।
* हरति मनो हारि ग्रहादित्वाणिन। * हटति दीप्यते इति हाटकम, हाटकाकरभव -
'हारित'---१३९४--दारीत पक्षी. त्वाद वा कलीवलिङ्गोऽयम्, घुस्यपि वाचस्पतिः यदाह-"हाटकमन्त्रियां हाटकाकरमभत पलाया
- हारित, मृदङ्घर । कुमुमच्छविः' ।
हान्द्रि-४-१३०४.- जागा (हानि-धु-१५२४--हानि, अ५६२९३.
___ट्रल गौरशब्दः । 0 अपहार, अपचय ।
* हरिद्राया अब इति हारिद्रः । हायन-५-१५९--१५.
हाद- न.-१३७७-प्रेम, ने.
द्र० प्रीतिशब्दः । द्र० अन्दशब्दः । * जहानि जिहीत वा भावान इति हायनः "हः
* हृदयस्य भावः इति हार्दम् । कालवीयोः" ।।५।१।६८।। इति टनः ।
हाल-यु-७१२-सालिवाहन न.
मालवाहन, सालवाहन शि.:। हार--६५९-ॐ सो 2413 सेरनी हा२.
ः हलत्यगतिहृदयं इति हालः. ज्वलादित्वाणः । हारफल-4.-६६०-यांयसरनी हार * हारस्य फलमत्र इति हारफलम ।
हालक-१२४२-५-पीvी अने सीमी आति
पायोडो. हारहर-.-९०३-भहिरा.
1हरिक । द्र० अधिनायब्दः ।
- हलति श्मां इति हालकः । * हति इन्द्रियाणि इति हारहरम् , "मिन्दरकचूर"-(उणा-४३०) इत्यूरे निपात्यते. हार
हालहाल-न-११९०-(शि० १०८)-विप. ३२.
द्र० अकोल्लसारशब्दः । दृग द्राक्षा तद् विकारो वा । हारहूग-२त्री-११५६-द्राक्ष
हाला-स्त्री-०३-मदिरा, ६३. द्र० गोस्तनीशब्दः ।
द्र, अब्धिजाशब्दः । * हरति पित्त इति हारहरा "सिन्दर"(उणा. * हलति विलिंग्वत्यङ्ग इति हाला, ज्वयादि-- ४३०) इत्यूरे निपात्यते ।
त्वात् णः । हारान्तर्मणि-५-६५०-१२ । मध्यमा २१६ | हालाहल--.-११९०.--(शि०१०८)-१५, २.
द्र० अङकोल्लमारशब्दः । नायक, तरल ।
हालिनी-२त्री-१२०८-गणीनी मे बनत. हारस्याऽन्तमध्ये स्थितः मणिः इनि हागन्त
0 अजनाधिका, अञ्जनी, हलाहल । मणिः ।
* हलत्यवश्य इति हालिनी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org