Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 516
________________ अभिधामव्युत्पत्ति हरिद्राराग हरिद्राराग-५-४७६-क्षण रागवाया. * हरिद्राया इव क्षणिको रागोऽस्य इति हरिद्रारागः । हरिद्रु-५-१११४-१क्ष. द्र० अगशब्दः । * हरि वण द्रवति इति हरिदः 'हरिपात"(उणा-७४५) इति डिदुः । हरिन्मणि-५-१०६४- २४त भलि. द्र. अश्मगर्भ शन्दः । * हरिद् नीलवर्गा माणः इति हरिमणिः । हरिपण'-.-११९०-भूगा. द्र. मूलकशब्दः । * हरि:नीलं पर्णमस्य इति हरिपर्णम् । 'हरिप्रिय'-पु-११३८-४६ म. द्र० कदम्बशब्दः । हरिप्रिया-श्री-२२६-३६ मी. द्र. आशब्दः । * हरेः कृष्णस्य प्रिया इति हसिंग्रथा । हरिमत्--१७४-(शे० १२.)-dz. द्र. अच्युताग्रजशब्दः । हरिमन्थक-धु-११७१-या. [] चणक । * हरिभिः मथ्यते इति हरिमन्थकः । हरिमन्थज-पु-११७३- भा द्र. प्रवरशब्दः । * हरिमन्थाज्जायते इति हरिमन्थजः । हरिय--१२३८-या यो.. * हरि वर्ण याति इति हरियः । (हरिवर्ष)-(१५. ५.)--.-.९४६-पाय हरिव'; ૩૨ અકમભૂમિ પૈકી પાંચભૂમિ हरिश्चन्द्र-.७०१-६२२२- २ । 1. त्रिशङ्कुज । * हरिश्चन्द्र इव आहूलादकोऽस्य इति हरिश्चन्द्रः, वर्चस्कादित्वात् माधुः । हरिषेण-५-६९४-शभा वती'. 0 हरिसुत । * हरेरिन्द्रस्येव सेनाऽस्य इति हरिषणः "एत्यकः” ||रा३२६।। इति पत्वम् । हरिसुत-धु-६९४-रामायवती'. हरिषेण । * हरेः क्षमापालस्य मुतः इति हारसुतः । हरीतकी-स्त्री-११४६-४२२. द्र० अभयाशब्दः । * हरति रोगान् इति हरीतकी, स्त्रीलिंगाः "हमांह"-(उणा-७९) इतीतकः । हरेणु-y-११७१-42. द्र० कलायशब्दः । * हियते इति हरणुः पुंलिङ्गः, कहभू'(उणा-७७२) इत्येणुः । हम्य'--.-९९३-६वेसी. * हरति मनः इति हम्यम्, "शिक्यास्थाढय"(उणा-३६४) इति ये निपात्यते । हर्य क्ष-धु-१२८४-सि. द्र. इभारिशब्दः । * पिङगले अक्षिणी अस्य इति यः । हयक्ष-पु-१९० (शि. १४)-परदेव. द्र० इच्छावमुशब्दः । हय'श्व-पु-१७२-४-द. द्र० अच्युताग्रजशब्दः । * हरयः पिङ्गा अश्वा अस्य इति ह्यश्वः । हर्ष-y-३१५-मननी प्रसन्नता, द्र० आनन्ददाब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544