Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
८०५
हरिद्रा
हरि-धु-१३९६-साममिश्रित पानावण.
* हरति मनः इति हरिणी “द्रुहवृहि" (उणाद्र० कद्रुशब्दः ।
१९४) इताणः । * हरति इति हरिः ।
हरित्-स्त्री-१६६-दिशा. हरि--१३०४-सप', ना
द्र० आशाशब्दः । द्र० अहिशब्दः ।
* हरति अनया इति हरित "हसरुहियु"-.. हरिक-धु-१२४२-पाजी भने सासी तिवाणी (उणा-८८७) इति इत् ।। घोडे.
हरित्-.-१३९४-बीमार 1. हालक ।
ट्र० तालकाभशन्दः । * हरिरेव हरिकः ।
* हरति चित इति हरित् "हृस रुहि"- (उणाहरिकेलीय-(२५,५.)-पु-९५७ -गाश.
८८७) इति इत् । । वङ्ग ।
हरित-५-११७२-भाग * हरिकेली भवाः इति हरिकेलीयाः “दोरायः”
द्र० प्रयनशब्दः । ॥६॥२॥३२।। ।
* हरितो नीलः । हरिचंदन- न.-१७९-४४५४६.
हरितच्छद-धु-१११४-(शे. १७४)-क्ष. द्र० कल्पशब्दः ।
द्र० अगशब्दः । * हररिन्द्रस्य चन्दनी इति हरिचन्दनः पुंक्लीन
हरिताल-न.-१०५८ तास. लिङ्गा, हरिः कषे पिङ्गश्चन्दन इति वा ।
द्र आलशब्दः । हरिचन्दन न.-६४१-जोशी या
* हरेः पीतवास्थ ताला प्रालाटा स्यहाँखाद्र० गोशीर्षशब्दः ।
लम्, हरितामलति भूषयति वा। * हरेरिन्द्रस्य चन्दनं हरिचन्दनं, पुंक्लीवलिङ्गः, | हरिताली-श्री-११९३--३२।. हरिकपिल वा तच्चातिशीतं पातं चाहुः।
द्र. अनन्ताशब्दः । हरिण-पु-१२९३-९२९.
* हरितां नीलत्वमलति इति हरिताली । द्र० कुरङ्गशब्दः ।
हरिदश्व-पु-०८--सू. * ह्रियते गीतेन इति हरिणः, "हृद्वहि"--(उणा
द्र० अंशुशब्दः । -१९४) इतीणः ।
* हरितो नीला अश्वा अस्य इति हरिदश्वः । हरिण-५-१२९३-स३व
हरिदेव-धु-११४-श्रवण नक्षत्र. द्र. अर्जुनशब्दः ।
श्रवण । * हरते चेतो हरिणः “हृवृहि"-(उणा-१९४) ।
*हरिः विष्णुर्देवोऽस्य इति हरिदेवः । इतीणः ।
हरिद्रा-स्त्री--८१८-६.१२. हरिणी-स्त्री-१४६४-सुवगनी प्रतिभा.
ट्र० काञ्चनीशब्दः । हिसायागयो ।
* हार गीत व द्राति गच्छति इति हरिदा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544