________________
प्रक्रियाकोशः
८०५
हरिद्रा
हरि-धु-१३९६-साममिश्रित पानावण.
* हरति मनः इति हरिणी “द्रुहवृहि" (उणाद्र० कद्रुशब्दः ।
१९४) इताणः । * हरति इति हरिः ।
हरित्-स्त्री-१६६-दिशा. हरि--१३०४-सप', ना
द्र० आशाशब्दः । द्र० अहिशब्दः ।
* हरति अनया इति हरित "हसरुहियु"-.. हरिक-धु-१२४२-पाजी भने सासी तिवाणी (उणा-८८७) इति इत् ।। घोडे.
हरित्-.-१३९४-बीमार 1. हालक ।
ट्र० तालकाभशन्दः । * हरिरेव हरिकः ।
* हरति चित इति हरित् "हृस रुहि"- (उणाहरिकेलीय-(२५,५.)-पु-९५७ -गाश.
८८७) इति इत् । । वङ्ग ।
हरित-५-११७२-भाग * हरिकेली भवाः इति हरिकेलीयाः “दोरायः”
द्र० प्रयनशब्दः । ॥६॥२॥३२।। ।
* हरितो नीलः । हरिचंदन- न.-१७९-४४५४६.
हरितच्छद-धु-१११४-(शे. १७४)-क्ष. द्र० कल्पशब्दः ।
द्र० अगशब्दः । * हररिन्द्रस्य चन्दनी इति हरिचन्दनः पुंक्लीन
हरिताल-न.-१०५८ तास. लिङ्गा, हरिः कषे पिङ्गश्चन्दन इति वा ।
द्र आलशब्दः । हरिचन्दन न.-६४१-जोशी या
* हरेः पीतवास्थ ताला प्रालाटा स्यहाँखाद्र० गोशीर्षशब्दः ।
लम्, हरितामलति भूषयति वा। * हरेरिन्द्रस्य चन्दनं हरिचन्दनं, पुंक्लीवलिङ्गः, | हरिताली-श्री-११९३--३२।. हरिकपिल वा तच्चातिशीतं पातं चाहुः।
द्र. अनन्ताशब्दः । हरिण-पु-१२९३-९२९.
* हरितां नीलत्वमलति इति हरिताली । द्र० कुरङ्गशब्दः ।
हरिदश्व-पु-०८--सू. * ह्रियते गीतेन इति हरिणः, "हृद्वहि"--(उणा
द्र० अंशुशब्दः । -१९४) इतीणः ।
* हरितो नीला अश्वा अस्य इति हरिदश्वः । हरिण-५-१२९३-स३व
हरिदेव-धु-११४-श्रवण नक्षत्र. द्र. अर्जुनशब्दः ।
श्रवण । * हरते चेतो हरिणः “हृवृहि"-(उणा-१९४) ।
*हरिः विष्णुर्देवोऽस्य इति हरिदेवः । इतीणः ।
हरिद्रा-स्त्री--८१८-६.१२. हरिणी-स्त्री-१४६४-सुवगनी प्रतिभा.
ट्र० काञ्चनीशब्दः । हिसायागयो ।
* हार गीत व द्राति गच्छति इति हरिदा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org