________________
अभिधामव्युत्पत्ति
हरिद्राराग हरिद्राराग-५-४७६-क्षण रागवाया.
* हरिद्राया इव क्षणिको रागोऽस्य इति हरिद्रारागः । हरिद्रु-५-१११४-१क्ष.
द्र० अगशब्दः ।
* हरि वण द्रवति इति हरिदः 'हरिपात"(उणा-७४५) इति डिदुः । हरिन्मणि-५-१०६४- २४त भलि.
द्र. अश्मगर्भ शन्दः ।
* हरिद् नीलवर्गा माणः इति हरिमणिः । हरिपण'-.-११९०-भूगा.
द्र. मूलकशब्दः ।
* हरि:नीलं पर्णमस्य इति हरिपर्णम् । 'हरिप्रिय'-पु-११३८-४६ म.
द्र० कदम्बशब्दः । हरिप्रिया-श्री-२२६-३६ मी.
द्र. आशब्दः ।
* हरेः कृष्णस्य प्रिया इति हसिंग्रथा । हरिमत्--१७४-(शे० १२.)-dz.
द्र. अच्युताग्रजशब्दः । हरिमन्थक-धु-११७१-या.
[] चणक ।
* हरिभिः मथ्यते इति हरिमन्थकः । हरिमन्थज-पु-११७३- भा
द्र. प्रवरशब्दः ।
* हरिमन्थाज्जायते इति हरिमन्थजः । हरिय--१२३८-या यो..
* हरि वर्ण याति इति हरियः । (हरिवर्ष)-(१५. ५.)--.-.९४६-पाय हरिव'; ૩૨ અકમભૂમિ પૈકી પાંચભૂમિ हरिश्चन्द्र-.७०१-६२२२- २ । 1.
त्रिशङ्कुज ।
* हरिश्चन्द्र इव आहूलादकोऽस्य इति हरिश्चन्द्रः, वर्चस्कादित्वात् माधुः । हरिषेण-५-६९४-शभा वती'.
0 हरिसुत ।
* हरेरिन्द्रस्येव सेनाऽस्य इति हरिषणः "एत्यकः” ||रा३२६।। इति पत्वम् । हरिसुत-धु-६९४-रामायवती'.
हरिषेण ।
* हरेः क्षमापालस्य मुतः इति हारसुतः । हरीतकी-स्त्री-११४६-४२२.
द्र० अभयाशब्दः ।
* हरति रोगान् इति हरीतकी, स्त्रीलिंगाः "हमांह"-(उणा-७९) इतीतकः । हरेणु-y-११७१-42.
द्र० कलायशब्दः ।
* हियते इति हरणुः पुंलिङ्गः, कहभू'(उणा-७७२) इत्येणुः । हम्य'--.-९९३-६वेसी.
* हरति मनः इति हम्यम्, "शिक्यास्थाढय"(उणा-३६४) इति ये निपात्यते । हर्य क्ष-धु-१२८४-सि.
द्र. इभारिशब्दः ।
* पिङगले अक्षिणी अस्य इति यः । हयक्ष-पु-१९० (शि. १४)-परदेव.
द्र० इच्छावमुशब्दः । हय'श्व-पु-१७२-४-द.
द्र० अच्युताग्रजशब्दः ।
* हरयः पिङ्गा अश्वा अस्य इति ह्यश्वः । हर्ष-y-३१५-मननी प्रसन्नता,
द्र० आनन्ददाब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org