Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
---
--
-...
हम्भा
अभिधानव्युत्पत्ति हम्भा-स्त्री-१४०६-गायनो श५-६.
द्र० ऋषिकुल्याशब्दः। 0 रंभा ।
* हरस्य शेखरोऽनया इति हरशेखरा । * अहमित्यं भते शब्दायते इति हंभा हौं-- हराद्रि--१०२८-(शे.१५८)- बास पवत. त्यनुकरणम् ।
द्र० अष्टापदशब्दः । हय--१२३३-यो.
हरि-५-९७-सूय. द्र० अवन्शब्दः।
द्र० अंशुशब्दः। * यति हिनोति वा ह्यः ।
** हरति तमांसीति हरिः "स्वरभ्य इ.” (उणाहयग्रीव-धु-२२०-विशुनी वध्य, अश्वश्रीव. ६०६) इति इः।
* यस्येव श्रीवास्य इति हयग्रीवः । हरि-धु-१७१-न्द्र. (हयग्रीवरिपु)-५-२२२-विप.
द्र० अच्युताग्रजशब्दः। हयङ्कष-पु-१७६-(शे. ३५) ने। सा२या.
* हरति दैत्यप्राणान इति हरिः । __ द्र० मातलिशब्दः।
हरि-धु-१८४-यम२०४. हयप्रिय--११७०-०४५.
द्र० अर्क सूनुशब्दः । यव, तीक्ष्णशुक।
* हरति प्राणान् इति हरिः । * हयानां प्रियः इति हनियः ।
हरि-५-२१४- वि. हयमार--११३७-३२९१.
द्र० अच्युतशब्दः द्र० करवीरशब्दः ।
* हरति पाप इति हरिः । * हयानुपमुक्ता मायांत इति हमारः।
हरि--११७२--मन. हयवाहन---१०३-सूना पुर.
द्र० प्रथनशब्दः । द्र. अकरतोजशब्दः ।
___ * हरिः हरिवर्णत्वात् पुंलिङ्गः । * यो वाहनमस्य इति यवाहनः ।
हरि-यु-१२३३ -घोड.. हर- १९८-२४२.
द्र अवनशब्दः । द्र. अट्टहासिनशब्दः ।
* हरति देशान्तर प्रापयति इति हरिः । * हरति अघ इति हरः।
हरि-धु-१२८३--सि. हरण--.-५२०- २ असणे ४२॥ते यांच्या. द्र० इभारिशब्दः । [भेटायु.]
* हरति प्राणान् इति हरिः । । सुदाय, यौतक, [दाय शि.४२] ।
हरि-पु-१२९२-वान२. * ह्रियतेऽनेनेति हरणम् ।
द्र० कपिशब्दः । हरबीज-.-१०५०-पारे।.
* हरति इति हरिः। द्र० चलशब्दः।
हरि--१३५४-हे. * हरस्य बीजं इति हरबीजम् ।
ट० अजिह्वशब्दः । दरशेखरा-वी-१०८२-गगन,
* द्वियते सण इति हरिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544