Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 513
________________ प्रक्रियाकोशः ८०३ ह-अ.-१५४२-(श.२००)-पा६५२ना२ अव्यय. द्र० चशब्दः । हंस-५-९६-सूय'. द्र० अंशुशब्दः । * हन्ति तमो इति हंसः ''मावावद्यभि"-(उणा- ५६४) इत्यादिना सः । हंस-'-१०४३-३५. 5. कलधौतशब्दः । हस-(प.व.)---१३२५-८.२५५क्षा, द्र० चक्राङ्गाब्दः । * घ्नन्ति गच्छन्ति इति हमाः "मावावाद"-(उणा५६४) इति सः । हस-धु-१२३३-(शि.1७४)-धा.. द्र० अर्वनशब्दः । हसक-.न.-६६६- २, ६. ट्र. कटकाङ्गशब्दः । * हंसवत् कायति इति हंसकम् । हसकालीतनय-५-१२८३-पास. ट्र० कासग्शब्दः । * हंसकाल्यास्तनयो हंसकालीतनयः । हसग-y-२१२-मा. द्र. अजशब्दः । * हंसेन गच्छति इति हंसगः यौगिकत्वात *वेतपत्ररथः । हँसपाद-५-१०६१-गिनी. द्र० कुरुविन्दशब्दः। * हंसपाद इव रक्तः इति हंसवादः । हसाय--.-१०४३-३५ द्र० कलधौतशब्दः। * हंसस्य अभिख्या यस्य तत्तथा हंसाह्वयम् । हंसी-श्री-१३२७-६सली. द्र० वरलाशब्दः । * हंसी हंसकान्ता। हहो-अ.--१५३७-साधन भाटेनो २४ द्र० अङ्गशब्दः। ___* हैं जहोतीति हहो ! यथा-"ह हो तिष्ट सख ! विवेकबहुभिः प्राप्तोऽसि पुण्यैर्मया ।" हक्कारक-पु-२६१-(शे.८३)-मखाव. द्र० अभिमन्त्रणशब्दः ।। हज्जे-अ.-३३४-हासीन मासाववाना श.. (नोट: मां वपतो शा.) * चट्या आह्वाने हजे। हट्ट-पु-१००२-हुजन. हाट. द्र० अदृशब्दः। * हटति दीप्यते हटः, "वटाघाटा-" (उणा१४१) इति टे निपात्यत । हट्टाध्यक्ष-y-७२५-वेपारी पासेथा सेवाना કામમાં નિમાયેલ અધિકારી. - अधिमिक । * हदृष्यध्यक्षः इति हट्टाध्यक्षः । हठ-५-८०४--मसा२. - बलात्कार, प्रसभ। * हटति इति हठः। हड्ड-.--६२६-(शि.४८) . द्र० अस्थिशब्दः । हण्डे-अ.-३३४-नीय समानामासारवानी सर (નાટકમાં વપરાતો શબ્દ) * नीचाया आह्वाने हण्ड । हत-पु.-४३९-नि२२ययेस. द्र० प्रतिद्धशब्दः।। * हन्यतेस्म इति हतः । हनु-धु-स्त्री-५८३-६४५यी. * हनति आहार इति हनुः पुंस्त्रीलिङ्गः "कहने-"(उणा-७९१) इति नकि बाहुलकाद् नलापः । हनुमत्-पु-७०५-नुमान. ट्र० अजनध्वजशब्दः । * हनरस्त्यस्य इति हनुमान् “चन्युपसग'-" ॥३॥२॥८६॥ इति दीर्घत्वं हनुमानपि । हन्न-.-१४९५-भा. दो [] गृन । * हद्यते स्म इति हन्नम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544