________________
प्रक्रियाकोशः
८०३
ह-अ.-१५४२-(श.२००)-पा६५२ना२ अव्यय.
द्र० चशब्दः । हंस-५-९६-सूय'.
द्र० अंशुशब्दः ।
* हन्ति तमो इति हंसः ''मावावद्यभि"-(उणा- ५६४) इत्यादिना सः । हंस-'-१०४३-३५.
5. कलधौतशब्दः । हस-(प.व.)---१३२५-८.२५५क्षा,
द्र० चक्राङ्गाब्दः ।
* घ्नन्ति गच्छन्ति इति हमाः "मावावाद"-(उणा५६४) इति सः । हस-धु-१२३३-(शि.1७४)-धा..
द्र० अर्वनशब्दः । हसक-.न.-६६६- २, ६.
ट्र. कटकाङ्गशब्दः ।
* हंसवत् कायति इति हंसकम् । हसकालीतनय-५-१२८३-पास.
ट्र० कासग्शब्दः ।
* हंसकाल्यास्तनयो हंसकालीतनयः । हसग-y-२१२-मा.
द्र. अजशब्दः ।
* हंसेन गच्छति इति हंसगः यौगिकत्वात *वेतपत्ररथः । हँसपाद-५-१०६१-गिनी.
द्र० कुरुविन्दशब्दः।
* हंसपाद इव रक्तः इति हंसवादः । हसाय--.-१०४३-३५
द्र० कलधौतशब्दः।
* हंसस्य अभिख्या यस्य तत्तथा हंसाह्वयम् । हंसी-श्री-१३२७-६सली.
द्र० वरलाशब्दः ।
* हंसी हंसकान्ता। हहो-अ.--१५३७-साधन भाटेनो २४
द्र० अङ्गशब्दः।
___* हैं जहोतीति हहो ! यथा-"ह हो तिष्ट सख ! विवेकबहुभिः प्राप्तोऽसि पुण्यैर्मया ।" हक्कारक-पु-२६१-(शे.८३)-मखाव.
द्र० अभिमन्त्रणशब्दः ।। हज्जे-अ.-३३४-हासीन मासाववाना श.. (नोट: मां वपतो शा.)
* चट्या आह्वाने हजे। हट्ट-पु-१००२-हुजन. हाट.
द्र० अदृशब्दः।
* हटति दीप्यते हटः, "वटाघाटा-" (उणा१४१) इति टे निपात्यत । हट्टाध्यक्ष-y-७२५-वेपारी पासेथा सेवाना કામમાં નિમાયેલ અધિકારી.
- अधिमिक ।
* हदृष्यध्यक्षः इति हट्टाध्यक्षः । हठ-५-८०४--मसा२.
- बलात्कार, प्रसभ।
* हटति इति हठः। हड्ड-.--६२६-(शि.४८) .
द्र० अस्थिशब्दः । हण्डे-अ.-३३४-नीय समानामासारवानी सर (નાટકમાં વપરાતો શબ્દ)
* नीचाया आह्वाने हण्ड । हत-पु.-४३९-नि२२ययेस.
द्र० प्रतिद्धशब्दः।।
* हन्यतेस्म इति हतः । हनु-धु-स्त्री-५८३-६४५यी.
* हनति आहार इति हनुः पुंस्त्रीलिङ्गः "कहने-"(उणा-७९१) इति नकि बाहुलकाद् नलापः । हनुमत्-पु-७०५-नुमान.
ट्र० अजनध्वजशब्दः ।
* हनरस्त्यस्य इति हनुमान् “चन्युपसग'-" ॥३॥२॥८६॥ इति दीर्घत्वं हनुमानपि । हन्न-.-१४९५-भा. दो
[] गृन । * हद्यते स्म इति हन्नम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org