________________
स्वास्थ्य
अभिधानव्युत्पत्ति___* स्वस्येच्छा इति स्वेच्छा । स्वेद-५-३० -धाम, २भी.
- निदाघ, धर्म ।
* स्वेदनं इति स्वेदः । स्वेदज-(म.व.)-पु-१३५६. ५, भां3 २.
* स्वेदाद् धर्माज्जायन्ते इति स्वेदजाः । स्वेदनिका-स्त्री-९२१-तवी, ४.
* स्वामी राजा । स्वास्थ्य--.-३०८-साताप.
। संतोष, धृति ।
* स्वस्थस्य भावः इति स्वास्थ्यम । स्वास्थ्य-..-४७४-मा२।२५.
द्र० अनामयशब्दः ।
* स्वस्थस्य भावः इति स्वास्थ्यम् । म्वाहा-स्त्री-११००-जिनी स्त्री. [ अग्नायी।
नुष्ट आहृयन्ते देवा अनया इति स्वाहा, प्रपोदरादित्वात् सुष्टु आह व्रते देवान ऋत्यिगनयेति वा | स्वाहा इत्यव्ययमपि । स्वाहा-स्त्री-१५३८- देवो ने पनि मा५५॥ १५॥त श .
ट्र० वषट्शब्दः । स्वाहाभुज-धु-८८-हे.
द्र. अनिमिषशब्दः । (स्वाहाशन)-५-८८-हेव.
अनिमिषशब्दः । म्वीकृत-.-१४८९-(शि. १ ३४) २२.
द्र अङ्गीकृतशब्दः । स्वेच्छा -स्त्री-३७६-२-३-1, Jast प्रमाण
0 यदृच्छा, स्वैरिता ।
* स्वेद्यतेऽनया इति स्वेदनी के स्वेदनिका । स्वरिणी-स्त्री-५२९-असती, सटास्त्री.
ट्र० अविनीताशब्दः ।
* स्वयमीरितु शीलमस्याः इति स्वैरिणी "स्वं रस्वैर्य"-॥१।२।१५।। इत्यैत्वम् । स्वरिता-स्त्री-३५६-२रा .
यहच्छा, स्वेच्छा । * स्वैरिणो भावः इति स्वरिता । स्वरिन्-५-३५५-२वतत्र, २१२०७४ी.
द्र० निग्वग्रहशब्दः ।
* स्वयमीरितु शीलमस्य इति स्वैग, स्वैगेऽस्या स्तीति वा “स्वैरस्वैये"-||११२।१५।। इति ऐत्वा । म्बोदरपूरक-.-४२७-७५२, पेटभरे।.
] आत्मभरि, कुक्षिम्भरि, उदगम्भरि । * स्वमेवोदर पूरयति इति स्वोदरपूरकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org