Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 511
________________ प्रक्रियाकोशः [पूर्णकलश, मङ्गलाकि शे. १५०] । स्वस्त्रीय-५ -५४३ - लाग द्र० कुतपशब्दः । * स्वसुरपत्यं इति स्वस्त्रीयः "ईय स्वसुश्च" ||६|१|८९|| | स्वाति-पु- स्त्री - ११२ -स्वाति नक्षत्र. [] आनिली | * मुष्टु अतति इति स्वातिः "पादाच्चात्य " - (उणा - ६२० ) इति इर्णित् । स्वादु--५-१३८८-मधुर रस. द्र० गुन्यशब्दः । * स्वदते इति स्वादुः " कृवापाजि" - (उणा१ ) इत्यु | 'स्वादुकण्टक'-५-११५६ - गोम३. ८० गोक्षुराब्दः । स्वादुरसा - स्त्री - ९०२-महिरा, हारु. ८०१ पुंस्त्रीलिङ्गः द्र० अब्धिजाशब्दः | * स्वादू सोऽस्याः इति स्वादुमा | स्वादुवारि ५ - १०७५ स्वाहुवारि नाम सातभो समुद्र [] (स्वादृद) | [] स्वादुवारि । 'स्वाही' - स्त्री - ११५६--हराम. * स्वादु वारि यस्य स इति स्वादुवारिः । (स्वादृद) -५-१०७५ - स्वाहुवारि नामनो सातभा समुद्र. Jain Education International द्र० मृहीकाशब्दः । स्वाध्याय - ५ - ८२- पांय नियम गैड़ी त्रीने नियम * स्वकीयमध्ययनं इति स्वाध्यायो मोक्षशास्त्राव्ययनं प्रणवजपो वा । स्वाध्याय--५ - २४९ बेह अ. १०१ द्र० आम्नायशब्दः । * सुष्टु आ समन्तात् अधीयते इति स्वाध्यायः "इङोऽपादाने - || ५|३|१९|| इति घञ् । स्वाध्याय - ५ - ८४२ - वेनुं अध्ययन. जप । * स्वस्य वेदस्याध्ययनं इति स्वाध्यायः । स्वान - ५ - १३९९-२६. द्र० आवशब्दः । * स्वननं इति स्वानः । स्वान्त-न. - १३६९-भन, वित्त. स्वामिन् द्र० अन्तःकरणशब्दः । * स्वनति इति स्वान्तं " शुच्धविरिब्ध" - ॥४॥ ४|७|| इति ते साधुः विषयेष्वनाकुलं मनः स्वान्तमित्यन्ये । स्वाप - ५ - ३१३- निद्रा. ० नन्दीमुखशब्दः । * स्वपनं इति स्वापः | स्वापतेय - d. -- १११ - धन. द्र० अर्थशब्दः । * स्वपती साधु इति स्वापतेयं “पश्यतिथि"||७|१|१६|| इत्येयण् । स्वामिन् -५ -५१- योवीशांना ११ मा भगवान. * जगतां स्वाम्यात् स्वामी । स्वामिन् - ५- २०८ - अतिडेय. ० अग्निशब्दः । * स्वमस्याऽस्तीति स्वामी "स्वाद् मिन्नी शे" - ||७२४९|| इति मिन दीर्घश्च । स्वामिन - ५ - ३५९ - स्वाभी, नायक. ० अधिपशब्दः । * स्वमस्यास्तीति स्वामी "स्वाद मिन्नीशे"-- ||७|२| ४९|| इति मिन् दीर्घश्र । स्वामिन- ५ - ७१४-शन, राज्यना (प्रकृति) પૈકી પડેલું ગ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544