Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 510
________________ स्वज का अभिधानव्युत्पत्ति द्र० योगवाहिन्शब्दः । द्र० अप्सरसूशब्दः । * मुष्टु अर्यते इति स्वर्जिः स्त्रीलिङ्गः । * स्वर्गस्य वन्यः इति स्वव वः यौगिकत्वात् स्वजि का-स्त्री-९४५-सा. स्वर्गस्त्रियः । द्र. योगवाहिनशब्दः । स्वर्वापी-स्त्री-१०८२-गानही. * सुष्ट अज्यते इति स्वजिका "स्वरेभ्य इ:" द्र. ऋषिकुल्याशब्दः । (उणा-६०६) के स्वर्जिका । * स्वगे वापी इति स्वर्गवापी । स्वर्जिकाक्षार-४-९.४५-सामा२. स्ववेश्या-स्त्री-१८३--सरा. द्र० कापोतशब्दः । द्र० अप्सरमशब्दः । * स्वर्जिकां दग्ध्वा क्षार्यते इति स्वर्जिकाक्षायः ।। * स्वर्गस्य वेश्याः इति स्वर्वश्याः स्वरिति स्वर्गिणोऽप्युपलक्षण तेन देवगणिका इत्यपि । स्वर्ण-धु--.-१०४३-सौन. द्र. अर्जुनशब्दः । स्ववैध-(६.व.)---१८१ --अश्विनी भा२. * शोभनो वर्णोऽस्य इति स्वर्ण, पुक्लीवलिङ्गः द्र० अब्धिजशब्दः । पृषोदरादित्वाद् उलोपे स्वर्ण इति निपात्यते । * स्वर्गस्य वैद्यौ इति स्कवैद्यौ । (स्वर्ण)-न.-१०६३- २८ननीति. स्वलक्षण--.-१३७६-२१३५, स्वभाव म्वर्ण काय-५-२३१--२३.७५क्षी. ट्र० आत्मन्शब्दः । द्र० अमणावर जशब्दः । * स्वस्य लक्षण इति स्वलक्षणम । . स्वर्णरूप: कायो:स्य इति स्वर्णकायः । स्ववासिनी-स्त्री, १२ (शि.४:)-५२०ी युवान स्त्री. स्वण'कार-j-९०८-सानी. द्र. चिरिण्टीशब्दः । द्र० कलादाब्दः । स्वस-स्त्री-९-(प.)-मा वामनावतार * स्वर्ण कगेति अलङ्कारादिरूपतया इति । श६,Bl. यभरवसा. मना नही, स्वर्णकारः । स्वस-स्त्री-५५३-मन. स्वर्णज-.--१०४२-४, सी. द्र० जामिगब्दः । द्र० आलीनशब्दः । * मुष्ट आस्यते इति स्वमा "सोरसेः" (उणा* स्वर्गाज्जायते इति स्वर्णजम् । ८५३) इति ऋः । म्वर्णारि--१०४१--सी. म्वस्तिक-५-४७ -श्री सुनाथ 'aid. द्र० गण्ड्पदभवशब्दः । म्वस्तिक-धु-१३२-(शे.१८३)-७४31. * स्वर्णस्य अभिः इति स्वर्गारिः । ट्र० कुक्कुटशब्दः । स्व र्भाणु-धु-१२१-२२४. (स्वस्कि)--१०१५-श्री-ताना धरानी विशीष द्र. तमशब्दः । ५२नी २यना. * स्वाति इति स्पर्माणः “पूर्वपद'-1॥२।३। नन्द्यावर्त, (सर्वतोभद्र)। ६४॥ इति णत्वा । स्वस्त्ययन--.-५१८-(२.११.)-44151ो मांगस्वर्वधू-(1.व.)- १८३ - २५ १२॥ . निया, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544