Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 508
________________ स्वच्छन्द अभिधानव्युत्पत्ति शत [] सिंहसंहनन । मुरूपमङ्गमस्य इति स्वङ्गः । स्वच्छन्द-पु-३५५-स्वतन्त्र, स्वदी. द्र• अपावृत्तराब्दः । * स्व आत्मीयश्छन्दोऽभिप्रायास्य इति स्वच्छन्दः । स्वच्छन्दपत्र--२५५१-याश. द्र. अभ्रकशब्दः । * स्वच्छानि पत्राण्यस्य इति स्वच्छपत्रम् । स्वजन-धु-५६१-स्वान. द्र, ज्ञातिशब्दः । * स्व आत्मीय चासो जनश्च इति स्वजनः । । स्वजाति द्विर--१२८० (शे. १८२)-त।. द्र. अस्थिभुन शब्दः । स्वतन्त्र--३५५-२वतन्त्र, २१ 1. द्र अपावृत्तशब्दः । * स्व आत्मा तन्त्र प्रधानमस्य इति स्वतंत्रः । स्वदन--1.-४२३-यादा२, मान. द्र अदनशब्दः । * स्वद्यते इति स्वदनम् । स्वधा-ना-१५३८-पितृयमा १५त! २५६. 0 श्रीपट् , वौषट्, वपट् स्वाहा । * स्वदत इति स्वधा "मुचिस्वदेधच" .. (उणा ६.२) इत्याप्रत्ययः यथा स्वधा पितृभ्यः । । स्वधाभुज--y-८८-देव. 7. अनिमिषशब्दः। (स्वधाशन)-पु-८८-देव. द्र० अनिमिपशब्दः । स्वधिति-५-७८.६-खा. द्र० कुठारशब्दः । *वधियति धारयति इति स्वधितिः तिककृती" ॥५॥१७१।। इति तिक पलिङ्गः । स्वन---१३०.०-२१ द्र० आश्वशन्दः । * स्वनन इति स्वनः 'नवा क्वणयमहसस्वनः" ।।५।३।४८॥ इत्यल् । स्वनि-पु-१४००-२६. द्र० आवशब्दः । * स्वननं स्वनिः, "पादपटि"-(उमा-६०७) इति इः । स्वनि-श्री-११०.-(शे० १५५)-अग्नि द्र० अग्निशब्दः । स्वनित 1.-१४०६ मे . द्र. गजिशब्दः । * स्वनन इति स्वनितम् । स्वप्नज--पु-८८२-उबासी. [] रायालु, निद्रान्ट । * स्वापशीलः इति स्वप्नक “पिषि" ||५| २॥ ८॥ इति नजिक । 'स्वभाजन'--.-७३१-भित्राहिने मानिया આનંદ ઉપજાવ. आनन्दन, आग्रच्छन. सभाजन । स्वभाव-धु-१३७६.२वभाव, २०३५. ट्र. आत्मनशब्दः । स्वभू--२१६-वि. द्र० अच्युतशब्दः । * स्वतो भवति स्वभः । स्वमुखभू-धु-२३९ (शे०/-)-३७५. द्र. अम्गावरजशब्दः । स्वयम्-अ.-१५४२ (शे. २०२)-पात. स्वयंवरात्री-पतिका पतित सदर नारी स्त्री. 1] पतिवरा, वर्षा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544