________________
स्वच्छन्द
अभिधानव्युत्पत्ति
शत
[] सिंहसंहनन ।
मुरूपमङ्गमस्य इति स्वङ्गः । स्वच्छन्द-पु-३५५-स्वतन्त्र, स्वदी.
द्र• अपावृत्तराब्दः ।
* स्व आत्मीयश्छन्दोऽभिप्रायास्य इति स्वच्छन्दः । स्वच्छन्दपत्र--२५५१-याश.
द्र. अभ्रकशब्दः ।
* स्वच्छानि पत्राण्यस्य इति स्वच्छपत्रम् । स्वजन-धु-५६१-स्वान.
द्र, ज्ञातिशब्दः ।
* स्व आत्मीय चासो जनश्च इति स्वजनः । । स्वजाति द्विर--१२८० (शे. १८२)-त।.
द्र. अस्थिभुन शब्दः । स्वतन्त्र--३५५-२वतन्त्र, २१ 1.
द्र अपावृत्तशब्दः ।
* स्व आत्मा तन्त्र प्रधानमस्य इति स्वतंत्रः । स्वदन--1.-४२३-यादा२, मान.
द्र अदनशब्दः ।
* स्वद्यते इति स्वदनम् । स्वधा-ना-१५३८-पितृयमा १५त! २५६.
0 श्रीपट् , वौषट्, वपट् स्वाहा । * स्वदत इति स्वधा "मुचिस्वदेधच" ..
(उणा ६.२) इत्याप्रत्ययः यथा स्वधा पितृभ्यः । । स्वधाभुज--y-८८-देव.
7. अनिमिषशब्दः। (स्वधाशन)-पु-८८-देव.
द्र० अनिमिपशब्दः । स्वधिति-५-७८.६-खा.
द्र० कुठारशब्दः । *वधियति धारयति इति स्वधितिः तिककृती"
॥५॥१७१।। इति तिक पलिङ्गः ।
स्वन---१३०.०-२१
द्र० आश्वशन्दः । * स्वनन इति स्वनः 'नवा क्वणयमहसस्वनः"
।।५।३।४८॥ इत्यल् । स्वनि-पु-१४००-२६.
द्र० आवशब्दः । * स्वननं स्वनिः, "पादपटि"-(उमा-६०७)
इति इः । स्वनि-श्री-११०.-(शे० १५५)-अग्नि
द्र० अग्निशब्दः । स्वनित 1.-१४०६ मे .
द्र. गजिशब्दः ।
* स्वनन इति स्वनितम् । स्वप्नज--पु-८८२-उबासी.
[] रायालु, निद्रान्ट । * स्वापशीलः इति स्वप्नक “पिषि" ||५|
२॥ ८॥ इति नजिक । 'स्वभाजन'--.-७३१-भित्राहिने मानिया આનંદ ઉપજાવ.
आनन्दन, आग्रच्छन. सभाजन । स्वभाव-धु-१३७६.२वभाव, २०३५.
ट्र. आत्मनशब्दः । स्वभू--२१६-वि.
द्र० अच्युतशब्दः ।
* स्वतो भवति स्वभः । स्वमुखभू-धु-२३९ (शे०/-)-३७५.
द्र. अम्गावरजशब्दः । स्वयम्-अ.-१५४२ (शे. २०२)-पात. स्वयंवरात्री-पतिका पतित सदर नारी स्त्री.
1] पतिवरा, वर्षा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org