________________
प्रक्रियाकोशः
७९९
स्वर्जि
* स्वयं वृणीते इति स्वयंवरा ।
स्वयम्प्रभ-y-७४-मावती यावीशीना न्याया
* स्वयं प्रकपेण भाति इति स्वयंप्रभः । स्वयंभू-४-२४-अदित.
द्र० अधीश्वरशब्दः । * स्वयमात्मना तथा भव्यत्वादिसामग्री परिपा |
कात् न तु परंपदेशात भवति इति स्वयम्भः। स्वयंभू-५-२११-श्रमा
द्र० अजाब्दः ।
* स्वयं भवति इति स्वयंभः। म्वयंभू-पु-६९५- वासुदेव.
मदतनय । * स्वयं भवति इति स्वयम्भूः । म्वर-अ.-१५२५-२वर्ग स्वर---१३९९-२०६ वा.
द्र० आश्वशब्दः ।
* स्वरति इति स्वरः । स्वम्मेद-y-३०६-अन्य २१२.
कल्लत्व ।
स्वरस्य भेदः इति स्वरभेदः । म्वगपगा-श्री-१०८२-भानही.
द्र० ऋषिकुल्याशब्दः ।
* स्वगस्य आपगा इति स्वगपगा। म्वरु-पु-१८०-- १०.
द्र० अशनिशब्दः । * स्वति इतिस्वरुः पुसि, "भृमृतृत्सरि" (उणा---
७१६) इत्युः । स्वरुचि-५-३५५-२वतन्त्र, २१२७
5. निग्वग्रहदादः ।
* स्वा आत्मीया मचिरस्यं इति स्वमचिः । म्वरूप न.-१३७६-२बाम १, २१३५.
द्र० आत्मनशब्दः ।
* स्वस्य रूप इति स्वरूपम् । स्वर्ग-पु.-८७-देवो, स्वर्ग
7. ऊर्वलोकशब्दः ।
* स्वयते मुम्बहेनुतया कथ्यते इति स्वर्ग : “गम्यमि"-(उणा--९२) इति गः, मुष्ट अर्यते वा, भावाकोंपन् । स्वर्गपति-धु-१७३-६.
द्र. अच्युताग्रजशब्दः ।
* स्वर्ग म्यपतिः इति स्वपतिः यौगिकत्वात नाकेशः । म्वर्गसद्-पु-८७ - हेव.
द्र० अनिमिषशब्दः। ____* स्वर्ग मीदन्तीति स्वर्ग'सदः, "क्विपु" ५॥ १११४८।। इति वियप यौगिकत्वात् घमझानः इत्यादयः । (स्त्री)-श्री-१८३-२५२१.
द्र० अप्सराब्दः । स्वगिरि--१०३२-३ ५'त.
द्र० कणिकाचलशब्दः ।
* स्वः गिरिः इति स्वगिरिः । (स्वर्गिन् )---८८-३५.
द्र. अनिमिपशब्दः । स्वर्गिगिरि--पु-१०३२-२५३"त.
द्र० कणिकाचलशब्दः ।
* स्वर्गिणां गिरिः इति स्वर्गिगिरिः । स्वर्गिवधू-स्त्री-१८३-२५१२४२१.
द्र० अप्सरमशब्दः ।
* स्वर्गियां वचः इति स्वर्गिवध्वः यौगिकत्वात मुरस्त्रियः । स्वापगा-स्त्री--१०८२-मानही.
द्र० ऋषिकुल्याशब्दः ।
** स्वगिगां आपगा इति स्वपिगा । स्वर्जि-41.४.---.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org